"येशुमसीहं ज्ञात्वा" ८
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं "येशुमसीहं ज्ञात्वा" अध्ययनं, साझेदारी, साझेदारी च निरन्तरं कुर्मः।
योहनः १७:३ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:एतत् अनन्तजीवनम् अस्ति, भवन्तं, एकमात्रं सच्चिदानन्दं परमेश्वरं, येशुमसीहं च ज्ञातुं, यः त्वया प्रेषितः! आमेन्
व्याख्यानम् ८: येशुः आल्फा ओमेगा च अस्ति
(1) भगवान् आल्फा ओमेगा च
प्रभुः परमेश्वरः वदति यत् “अहं अल्फा ओमेगा च (अल्फा, ओमेगा: ग्रीकवर्णमालायाः प्रथमौ अन्तिमौ च अक्षरौ), सर्वशक्तिमान्, यः आसीत्, यः अस्ति, यः आगमिष्यति च।”
प्रश्नः- “आल्फा ओमेगा” इत्यस्य अर्थः किम् ?उत्तरम् : अल्फा ओमेगा च → "प्रथमं अन्तिमं च" इति ग्रीक-अक्षराणि सन्ति, यस्य अर्थः प्रथमः अन्तिमः च ।
प्रश्नः- भूतवर्तमाननित्ययोः कः अर्थः ?उत्तरम् : "अतीते अस्ति" इत्यस्य अर्थः अनन्तकाले सर्वशक्तिमान्, आरम्भः, आरम्भः, आरम्भः, जगतः अस्तित्वात् पूर्वं → प्रभुः परमेश्वरः येशुः अस्ति, अद्य अस्ति, अनन्तकालं च भविष्यति! आमेन् ।
सुभाषितग्रन्थे उक्तं यत् -
“भगवतः सृष्टेः आदौ ।आदौ सर्वेषां सृष्टेः पूर्वं अहं (अर्थात् येशुः आसीत्)।
अनादिकालात् आरभ्य, २.
जगतः भवितुं पूर्वं अहं स्थापितः आसम्।
न अगाधं, न महत्जलस्य फव्वारा, अहं (येशुं निर्दिश्य) जातः।
पर्वतानां स्थापनात् पूर्वं पर्वतानाम् अस्तित्वात् पूर्वं अहं जातः ।
भगवता पृथिवीं तस्याः क्षेत्राणि च जगतः मृत्तिकां च सृष्टेः पूर्वं मया तान् जनितम्।
(स्वर्गीयपिता) सः स्वर्गं स्थापितवान्, अहं च (येशुं निर्दिशन्) तत्र अस्मि;
सः अगाधस्य मुखं परितः मण्डलं आकृष्य । उपरि आकाशं दृढं करोति, अधः स्रोतांसि स्थिरं करोति, समुद्रस्य सीमां स्थापयति, जलं स्वाज्ञां न लङ्घयति, पृथिव्याः आधारं स्थापयति च।
तस्मिन् समये अहं (येशुः) तस्य (पित्रा) सह एकः प्रवीणः शिल्पिनः (इञ्जिनीयरः) आसीत्,
सः प्रतिदिनं तस्मिन् रमते, सर्वदा तस्य सान्निध्ये आनन्दं लभते, मनुष्यस्य (मनुष्यजातिं निर्दिश्य) निवासार्थं सज्जीकृते स्थाने आनन्दं लभते, (येशुः) च मनुष्याणां मध्ये निवासं कर्तुं आनन्दयति।
इदानीं पुत्राः शृणुध्वं धन्यः स मम मार्गं पालयति । सुभाषितम् ८:२२-३२
(२) येशुः प्रथमः अन्तिमः च अस्ति
तं दृष्ट्वा मृतमिव तस्य पादयोः पतितः । सः मयि दक्षिणहस्तं निक्षिप्य अवदत्, "मा भैषी! अहं प्रथमः अन्तिमः च;यः जीवति, अहं मृतः आसम्, पश्यतु, अहं अनन्तकालं यावत् जीवामि; प्रकाशितवाक्यम् १:१७-१८
प्रश्नः- प्रथमस्य अन्तिमस्य च किम् अर्थः ?उत्तरम् : "प्रथमम्" इत्यस्य अर्थः अनन्तकालात् आरभ्य, आरम्भात्, आरम्भात्, आरम्भात्, जगतः अस्तित्वात् पूर्वं → येशुः पूर्वमेव आसीत्, स्थापितः, जातः च! “अन्तः” जगतः अन्तं निर्दिशति, यदा येशुः अनन्तः परमेश्वरः अस्ति।
प्रश्नः- येशुः कस्य कृते मृतः?उत्तरम् : येशुः अस्माकं पापानाम् कृते “एकवारं” मृतः, दफनम् अभवत्, तृतीये दिने पुनः पुनरुत्थानम् अभवत्। १ कोरिन्थियों १५:३-४
प्रश्नः- येशुः अस्माकं पापानाम् कृते मृतः, अन्त्येष्टितः च अस्मान् किमर्थम् मुक्तं करोति?उत्तरम् : अधः विस्तृतं व्याख्यानम्
१ अस्मान् पापात् मुक्तं करोतु
यत् वयं पापस्य दासाः न भवेम - रोमियो ६:६-७
२ व्यवस्थायाः तस्य शापस्य च मुक्तिः - रोमियो ७:६, गलाती ३:१३३ वृद्धं तस्य कर्माणि च परित्यजन्तु - कोलस्सी ३:९
४ शरीरस्य रागान् कामान् च त्यक्त्वा - गला ५:२४
५ आत्मनः बहिः, न पुनः अहं जीवामि - गला २:२०
६ संसारात् बहिः - योहनः १७:१४-१६
७ शैतानात् मुक्तः - प्रेरितयोः कृत्यम् २६:१८
प्रश्नः- येशुः तृतीये दिने पुनरुत्थापितः अभवत्।उत्तरम् : अस्मान् न्याय्यं कुरुत ! रोमियो ४:२५. वयं पुनरुत्थापिताः भवेम, पुनर्जन्म प्राप्नुमः, उद्धारं प्राप्नुमः, परमेश्वरस्य पुत्रत्वेन स्वीकृताः भवेम, ख्रीष्टेन सह अनन्तजीवनं च प्राप्नुमः! आमेन्
(येशुः) सः अस्मान् अन्धकारस्य सामर्थ्यात् (मृत्युं पातालं च निर्दिश्य) उद्धारितवान्, स्वस्य प्रियपुत्रस्य राज्ये च स्थानान्तरितवान्;
अतः प्रभुः येशुः अवदत् - "अहं मृतः आसम्, अधुना अहं अनन्तकालं यावत् जीवितः अस्मि, मम समीपे मृत्युः पातालस्य च कुञ्जिकाः सन्ति। किं भवन्तः एतत् अवगच्छन्ति?"(३) येशुः आरम्भः अन्तः च अस्ति
तदा दूतः मां अवदत्, "एतानि वचनानि सत्यानि विश्वसनीयाः च सन्ति। भविष्यद्वादिनां प्रेरितानां आत्मानां परमेश्वरः स्वदूतं प्रेषितवान् यत् सः स्वसेवकानां कृते तानि वस्तूनि दर्शयति यत् शीघ्रमेव भवितव्यम् शीघ्रं भवतः समीपम् आगच्छन्तु।" आगच्छन्तु! धन्याः सन्ति ये अस्य पुस्तकस्य भविष्यवाणीं पालन्ते! "...अहं आल्फा ओमेगा च अस्मि; " " .प्रकाशितवाक्यम् २२:६-७,१३
धन्यवादः स्वर्गीयपिता, प्रभुः येशुमसीहः, पवित्रात्मा च यत् अस्माकं बालकानां सह सर्वदा अस्ति, अस्माकं हृदयस्य नेत्राणि निरन्तरं प्रकाशयति, अस्मान् बालकान् च नेतृत्वं करोति (कुलं ८ व्याख्यानानि) परीक्षा, साझेदारी, साझेदारी च: येशुमसीहं ज्ञातव्यं यत् भवान् केम् प्रेषितवन्तः आमेन्!आवाम् एकत्र प्रार्थनां कुर्मः: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! अस्मान् सर्वेषु सत्येषु नेतु, प्रभुं येशुं च ज्ञातव्यम्: सः ख्रीष्टः, परमेश्वरस्य पुत्रः, उद्धारकः, मसीहः, परमेश्वरः च अस्ति यः अस्मान् अनन्तजीवनं ददाति! आमेन् ।
प्रभुः परमेश्वरः वदति- "अहं अल्फा ओमेगा च अस्मि; अहं प्रथमः अन्तिमः च अस्मि; अहं आरम्भः अन्त्यः च अस्मि। अहं सर्वशक्तिमान्, यः आसीत्, यः आसीत्, यः आगमिष्यति च। आमेन्!
प्रभु येशु, कृपया शीघ्रम् आगच्छतु! आमेन्
अहं भगवतः येशुनाम्ना पृच्छामि! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्।भ्रातरः भगिन्यः ! तस्य संग्रहणं स्मर्यताम्।
सुसमाचारस्य प्रतिलेखः : १.प्रभु येशुमसीहस्य चर्चः
---२०२१ ०१ ०८--- ९.