मम प्रियपरिवारस्य, भ्रातृभगिनीनां कृते शान्तिः भवतु! आमेन् । इब्रानी अध्यायः ९ श्लोकः १५ यावत् अस्माकं बाइबिलम् उद्घाटयामः अस्य कारणात् सः नूतनसन्धिस्य मध्यस्थः अभवत् यतः तस्य मृत्युः प्रथमसन्धिकाले जनानां कृते पापस्य प्रायश्चित्तं कृतवान्, तस्मात् सः आहूतान् प्रतिज्ञातं अनन्तं उत्तराधिकारं प्राप्तुं समर्थं कृतवान्।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "येशुना प्रेम"। नहि। पंचं प्रार्थनां कुर्मः: प्रियः अब्बा, स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माभिः सह सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी स्त्री [चर्चः] दूरस्थस्थानात् भोजनं आनयितुं समये अस्मान् प्रदातुं श्रमिकान् प्रेषयति, येन अस्माकं आध्यात्मिकजीवनं अधिकं समृद्धं भविष्यति! आमेन् । प्रभुः येशुः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयति तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयति येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः। ख्रीष्टः नूतननियमस्य मध्यस्थः अभवत् यतः सः प्रथमसन्धिस्थानां मोचनार्थं मृतः, नूतनसन्धिं च प्रविष्टवान्, तस्मात् सः आहूतान् अब्बा, स्वर्गीयपित्रा प्रतिज्ञातं अनन्तं उत्तराधिकारं प्राप्तवान्। . आमेन् ! उपर्युक्ताः प्रार्थनाः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
येशुना प्रेम अस्मान् पितुः शाश्वतस्य उत्तराधिकारस्य उत्तराधिकारिणः करोति
(१) पुत्राः उत्तराधिकारं प्राप्नुवन्ति;
परिवर्त्य उत्पत्तिः २१:९-१० पठन्तु → तदा सारा मिस्रदेशीयायाः हागारं अब्राहमस्य पुत्रस्य उपहासं कुर्वतीं दृष्टवती, सा अब्राहमं अवदत्, “एतां दासीं तस्याः पुत्रं च बहिः निष्कासयतु यतः एषा दासी "मम पुत्रः मम पुत्रेण सह उत्तराधिकारं न प्राप्स्यति इसहाकः।" अधुना गलाती अध्यायः ४ श्लोकः ३० गच्छन्तु। परन्तु बाइबिलम् किं वदति? तत्र उक्तं यत् - "दासीं तस्याः पुत्रं च बहिः निष्कासयतु! यतः दासीपुत्रः स्वतन्त्रस्य पुत्रेण सह उत्तराधिकारी न भविष्यति।"
टीका: उपर्युक्तशास्त्राणां परीक्षणेन वयं अभिलेखयामः यत् "दासी" हागर इत्यनेन जातः पुत्रः "रक्तस्य" अनुसारं जातः सः स्वतन्त्रस्त्री "सारा" इत्यनेन जातः पुत्रः प्रतिज्ञानुसारं जातः; एतौ "स्त्री" द्वौ सन्धौ → पुरातननियमः नवीननियमश्च। पुरातनं नियमम् →ये बालकाः जायन्ते ते "रक्तात्" जायन्ते, नियमानुसारं च ते "दासाः, पापस्य दासाः" सन्ति, उत्तराधिकारं "न" प्राप्तुं शक्नुवन्ति, अतः मांसस्य सन्तानानां बहिः निष्कासनं करणीयम्
नवीननियमः →"स्वतन्त्रस्त्री" इत्यस्मात् जाताः बालकाः "प्रतिज्ञायाः" अथवा "पवित्रात्मनः" जन्म प्राप्नुवन्ति । ये मांसानुसारं जायन्ते → "अस्माकं पुरातनं मांसं मांसात्" आत्मानुसारं जायमानान् → "ईश्वरजन्मनान्" उत्पीडयिष्यन्ति, अतः अस्माभिः मांसजनितानां निष्कासनं कर्तव्यं च ये "स्वतन्त्रस्त्रीजनिताः" अर्थात् पवित्रात्मनः → "नवः पुरुषः" पितुः उत्तराधिकारं प्राप्नोति। अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ? अहं न अवगच्छामि यत् मया बहुवारं श्रोतव्यम्! आमेन् ।
अस्माकं पुरातनं मानवमांसम् अस्माकं मातापितृभ्यः जातम्, "आदम" इति धूलितः निर्मितम्, मांसानुसारं जातः → पापात् जातः, नियमस्य अधीनं जातः, वयं पापस्य दासाः स्मः, स्वर्गराज्यस्य उत्तराधिकारं प्राप्तुं न शक्नुमः . →भजनसंहिता ५१:५ पश्यन्तु अहं पापे जातः, मम माता मम गर्भधारणात् आरभ्य पापे आसीत्। → अतः अस्माकं वृद्धः मनुष्यः ख्रीष्टे मज्जितः भवितुमर्हति, तस्य सह क्रूसे च स्थापयित्वा पापस्य शरीरस्य नाशं कृत्वा अस्मात् मृत्युशरीरात् पलायनं कर्तुं अर्हति। ये "स्वतन्त्रस्त्री" → १ जलात् पवित्रात्मना च जायन्ते, २ येशुमसीहस्य सुसमाचारात् जायन्ते, ३ परमेश्वरात् जातः "नवपुरुषः" भवन्तु, ते स्वर्गीयपितुः उत्तराधिकारं प्राप्नुवन्तु . अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
(२) नियमाधारितं न प्रतिज्ञायाम्
बाइबिलस्य अध्ययनं कुर्मः गलाती ३:१८ यतः यदि उत्तराधिकारः व्यवस्थायाः आधारेण भवति तर्हि प्रतिज्ञायाः आधारेण परमेश्वरः अब्राहमाय उत्तराधिकारं दत्तवान्। तथा रोमियो ४:१४ यदि केवलं व्यवस्थायाः उत्तराधिकारिणः सन्ति तर्हि विश्वासः व्यर्थः भवति, प्रतिज्ञा च निरर्थकः भवति।
नोटः-नियमानुसारं न तु प्रतिज्ञातः, पूर्वाङ्के मम भ्रातृभगिनीभिः सह साझां कृतवान् कृपया पुनः गत्वा विस्तरेण शृणुत! अद्य मुख्यं वस्तु अस्ति यत् भ्रातरः भगिन्यश्च स्वर्गीयपितुः उत्तराधिकारं कथं प्राप्नुयात् इति अवगन्तुं शक्नुवन्ति। यतो हि नियमः ईश्वरस्य क्रोधं प्रचोदयति, ते मांसानुसारं जायमानाः पापस्य दासाः सन्ति, ते केवलं तेषां उत्तराधिकारं प्राप्तुं न शक्नुवन्ति ये व्यवस्थातः बहिः आगच्छन्ति → "प्रतिज्ञानुसारं जातः" अथवा "पवित्रजन्मः" इति आत्मा" सन्ति केवलं परमेश्वरस्य सन्तानाः परमेश्वरस्य सन्तानाः च स्वस्वर्गीयपितुः उत्तराधिकारं प्राप्तुं शक्नुवन्ति। ये व्यवस्थायाः सन्ति ते पापस्य दासाः सन्ति, उत्तराधिकारं प्राप्तुं न शक्नुवन्ति → ते व्यवस्थायाः सन्ति न तु प्रतिज्ञायाः → ये व्यवस्थायाः सन्ति ते ख्रीष्टात् विरक्ताः अनुग्रहात् पतन्ति → ते परमेश्वरेण प्रतिज्ञातान् आशीर्वादान् निरस्तं कृतवन्तः। अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
(३) वयं अस्माकं स्वर्गीयपितुः उत्तराधिकारः स्मः
व्यवस्था 4:20 परमेश् वरः युष् माकं मिस्रदेशात् लोहभट्ट्याः बहिः नीतवान् यत् अद्यत्वे यथा भवन्तः सन्ति, तथैव स्वस्य उत्तराधिकारस्य प्रजाः भवेयुः। अध्याय 9 श्लोक 29 वस्तुतः ते तव प्रजाः तव उत्तराधिकाराः च सन्ति, ये त्वया स्वशक्त्या प्रसारितबाहुना च बहिः आनिताः। पुनः इफिसियों १:१४ मध्ये गच्छन्तु एषः पवित्र आत्मा अस्माकं उत्तराधिकारस्य प्रतिज्ञा (मूलग्रन्थः: उत्तराधिकारः) अस्ति यावत् परमेश्वरस्य जनाः (मूलग्रन्थः: उत्तराधिकारः) तस्य महिमाया: स्तुतिं न प्राप्नुवन्ति। इब्रानी ९:१५ अत एव सः नूतननियमस्य मध्यस्थः अभवत्, येन ये आहूताः सन्ति ते प्रथमसन्धिना कृतानां पापानाम् प्रायश्चित्तार्थं मृताः प्रतिज्ञातं अनन्तं उत्तराधिकारं प्राप्नुयुः।
टीका: पुरातननियमस्य → यहोवा परमेश्वरः इस्राएलीयान् मिस्रदेशात् बहिः आनयत् तथा च लोहभट्ट्याः बहिः आनयत्, ये पापस्य दासाः आसन् → परमेश्वरस्य उत्तराधिकारस्य कृते विशेषजनाः भवितुम् तथापि यतः बहवः इस्राएलीजनाः परमेश्वरे “विश्वासं” न कृतवन्तः। सर्वे अविश्वासिनः आसन् दिवालियापनस्य प्रान्तरं → अन्तिमदिनेषु ये सन्ति तेषां कृते चेतावनीरूपेण कार्यं करोति। "विश्वासस्य" प्रतिज्ञायाः माध्यमेन वयं ये बालकाः प्रसवामः → "पवित्रात्मा" अस्माकं उत्तराधिकारस्य प्रमाणं यावत् परमेश्वरस्य जनाः → परमेश्वरस्य उत्तराधिकारः तस्य महिमाया: स्तुतिं न भवति। आमेन् ! यतः येशुः नूतननियमस्य मध्यस्थः अस्ति, तस्मात् सः अस्माकं पापानाम् कृते क्रूसे मृतः → अस्माकं पापानाम् प्रायश्चित्तः। पूर्व नियुक्ति "अर्थात् व्यवस्थायाः सन्धिः, येन व्यवस्थाधीनाः → पापात् व्यवस्थायाः च → आहूताः च प्रवेशं प्राप्नुवन्ति स्म। नवीननियमः "प्रतिज्ञातं शाश्वतं वंशं गृहाण।" . आमेन् ! अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
सम्यक्! अद्य अहं भवतां सर्वेषां सह मम साझेदारी साझां कर्तुम् इच्छामि यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवतां सर्वेषां सह सर्वदा भवतु! आमेन्