शान्तिः प्रियमित्राः भ्रातरः भगिन्यः ! आमेन् ।
रोमियों अध्याय ८ श्लोकाः १६-१७ यावत् अस्माकं बाइबिलम् उद्घाट्य एकत्र पठामः: पवित्र आत्मा अस्माकं आत्मायाः सह साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः, यदि वयं सन्तानाः स्मः तर्हि वयं परमेश्वरस्य उत्तराधिकारिणः, मसीहस्य सह उत्तराधिकारिणः च स्मः। यदि वयं तस्य सह दुःखं प्राप्नुमः तर्हि वयं तस्य सह महिमाम् अपि प्राप्नुमः।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "पवित्रात्मा अस्माकं आत्मान सह साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! " " . सद्गुणी स्त्री "तेषां हस्ते लिखितेन उक्तेन च सत्यवचनेन भवतः मोक्षस्य सुसमाचारस्य माध्यमेन कार्यकर्तृन् प्रेषयतु। स्वर्गात् दूरात् रोटिका आनीता, ऋतुकाले च अस्माकं कृते प्रदत्ता भवति, येन अस्माकं आध्यात्मिकजीवनं प्रचुरं भवेत् आमेन .प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकं सत्यं श्रोतुं पश्यितुं च शक्नुमः→ पवित्र आत्मा अस्माकं आत्मायाः सह साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः;
उपर्युक्ताः प्रार्थनाः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
पवित्र आत्मा अस्माकं हृदयेन साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः
( १ ) ९. सत्यस्य वचनं शृणु
आवाम् बाइबिलस्य अध्ययनं कुर्मः, इफिसियों १:१३-१४ च एकत्र पठामः: भवन्तः सत्यस्य वचनं, भवतः मोक्षस्य सुसमाचारं श्रुत्वा, मसीहे विश्वासं कृत्वा, पवित्रात्मनः प्रतिज्ञां अपि प्राप्तवन्तः। एषः पवित्र आत्मा अस्माकं उत्तराधिकारस्य प्रतिज्ञा (मूलपाठः: उत्तराधिकारः) अस्ति यावत् परमेश्वरस्य जनाः (मूलग्रन्थः: उत्तराधिकारः) तस्य महिमाया: स्तुतिं न मोचयन्ति।
टिप्पणी]: उपर्युक्तशास्त्राणां परीक्षणेन मया अभिलेखः कृतः → यतः भवान् सत्यस्य वचनं श्रुतवान् → आदौ वचनं आसीत्, वचनं च ईश्वरेण सह आसीत्, वचनं च ईश्वरः आसीत्। इदं वचनं प्रारम्भे परमेश्वरस्य समीपे आसीत्। ..."वचनं मांसं जातम्" इत्यस्य अर्थः अस्ति यत् "ईश्वरः" मांसं जातः → कुमारी मरियमस्य जन्म प्राप्य → नाम [येशुः] अभवत्, अस्माकं मध्ये अनुग्रहेण सत्येन च परिपूर्णः निवसति स्म। वयं च तस्य महिमाम् दृष्टवन्तः, पितुः एकमात्रस्य महिमा इव। ... ईश्वरं कदापि कोऽपि न दृष्टवान्, केवलं पितुः कोष्ठे स्थितः एकमात्रः पुत्रः एव तं प्रकाशितवान्। सन्दर्भ--योहन् १ अध्याय १-२, १४, १८. → आरम्भादेव जीवनस्य मूलवचनस्य विषये, यत् वयं श्रुतवन्तः, दृष्टवन्तः, स्वचक्षुषा दृष्टवन्तः, हस्तेन च स्पृष्टवन्तः → "प्रभुः येशुमसीहः" १ योहनः १: अध्यायः १ इति पश्यन्तु। →
【 ९. येशुः परमेश्वरस्य सत्त्वस्य यथार्थप्रतिमा अस्ति 】 २.
यः परमेश् वरः प्राचीनकाले अस्माकं पूर्वजान् भविष्यद्वादिभिः सह बहुवारं बहुधा च कथयति स्म, सः अधुना एतेषु अन्तिमेषु दिनेषु स्वपुत्रेण अस्मान् उक्तवान्, यम् सः सर्ववस्तूनाम् उत्तराधिकारी नियुक्तवान्, यस्य माध्यमेन सः सर्वान् लोकान् सृष्टवान्। सः ईश्वरस्य महिमायाः प्रकाशः → "ईश्वरस्य सत्त्वस्य सटीकप्रतिमा" अस्ति तथा च स्वशक्त्या आज्ञानुसारं सर्वाणि वस्तूनि धारयति। सः मनुष्याणां पापात् शुद्धिं कृत्वा स्वर्गे भगवतः दक्षिणहस्ते उपविष्टवान्। यतः सः यत् नाम धारयति तत् स्वर्गदूतानां नामानां अपेक्षया अधिकं उदात्तं भवति, तस्मात् सः तान् दूरं अतिक्रमति । सन्दर्भ--इब्रानियों १:१-४।
【 ९. येशुः मार्गः, सत्यं, जीवनं च अस्ति 】 २.
थोमसः तं अवदत्, "प्रभो, वयं न जानीमः यत् भवान् कुत्र गच्छति, अतः वयं कथं मार्गं ज्ञास्यामः?" पिता मम माध्यमेन विहाय सन्दर्भः--योहन् १४ श्लोकः ५-६
( २ ) ९. भवतः मोक्षस्य सुसमाचारः
१ कोरिन्थियों श्लोकाः १५३-४ मया युष्मान् अपि प्रचारितः "सुसमाचारः" प्रथमं यत् ख्रीष्टः अस्माकं पापानाम् कृते मृतः, शास्त्रानुसारं च दफनः अभवत्; नोटः- येशुमसीहः अस्माकं पापानाम् कृते मृतः → 1. पापात् मुक्तः, 2. व्यवस्थायाः शापात् च मुक्तः, दफनः च → 3. वृद्धं तस्य आचरणं च स्थगयतु → तृतीये पुनरुत्थानम् → 4. वयं न्याय्याः स्मः, ईश्वरस्य पुत्रत्वेन दत्तकग्रहणं च प्राप्नुमः! आमेन् । अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
( ३ ) ९. प्रतिज्ञातं पवित्रात्मानं मुद्रारूपेण गृहाण
यदा भवन्तः सत्यस्य वचनं, भवतः मोक्षस्य सुसमाचारं श्रुत्वा ख्रीष्टे विश्वासं कृतवन्तः, तदा भवन्तः प्रतिज्ञायाः पवित्रात्मना मुद्रिताः अभवन्। एषः पवित्र आत्मा अस्माकं उत्तराधिकारस्य प्रतिज्ञा (मूलग्रन्थः: उत्तराधिकारः) अस्ति यावत् परमेश्वरस्य जनाः (मूलग्रन्थः: उत्तराधिकारः) तस्य महिमाया: स्तुतिं न मोचयन्ति। सन्दर्भः--इफिसियों १:१३-१४।
( ४ ) ९. पवित्र आत्मा अस्माकं हृदयेन साक्ष्यं ददाति यत् वयं परमेश्वरस्य सन्तानाः स्मः
यतः यूयं भयेन स्थातुं बन्धनात्मा न प्राप्नुथ, यस्मिन् वयं क्रन्दन्ति, “अब्बा, पिता!” उत्तराधिकारिणः, परमेश्वरस्य उत्तराधिकारिणः, ख्रीष्टस्य सह उत्तराधिकारिणः च सन्ति। यदि वयं तस्य सह दुःखं प्राप्नुमः तर्हि वयं तस्य सह महिमाम् अपि प्राप्नुमः। --रोमियो ८:१५-१७
अस्तु! अद्य अहं भवद्भिः सर्वैः सह मम साझेदारी साझां कर्तुम् इच्छामि यत् येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम्णः, पवित्रात्मनः प्रेरणा च भवद्भिः सर्वैः सह सर्वदा भवतु! आमेन्
२०२१.०३.०७