प्रिय मित्राणि, सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्, ९.
बाइबिलम् [१ कोरिन्थियों १:१७] उद्घाट्य एकत्र पठामः: ख्रीष्टः मां मज्जनार्थं न प्रेषितवान् किन्तु सुसमाचारस्य प्रचारार्थं प्रेषितवान्, न तु बुद्धिवचनैः, येन ख्रीष्टस्य क्रूसः व्यर्थः न भवेत् . १ कोरिन्थियों २:२ यतः मया मनसि कृतं यत् युष्माकं मध्ये येशुमसीहं क्रूसे क्रूसेन च विहाय किमपि न ज्ञास्यामि .
अद्य वयं मिलित्वा अध्ययनं कुर्मः, साझेदारीम् कुर्मः, साझां कुर्मः च "येशुमसीहस्य क्रूसे स्थापितस्य च प्रचारं कुर्वन्"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन, धन्यवादः प्रभुः! "सद्गुणी महिला" श्रमिकान् प्रेषयति येषां हस्तेन ते सत्यस्य वचनं लिखन्ति वदन्ति च, यत् अस्माकं मोक्षस्य सुसमाचारः अस्ति! अस्मान् कालान्तरे स्वर्गीयं आध्यात्मिकं भोजनं प्रयच्छतु, येन अस्माकं जीवनं अधिकं समृद्धं भविष्यति। आमेन् ! प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलम् अवगन्तुं अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं द्रष्टुं श्रोतुं च शक्नुमः → ख्रीष्टस्य तस्य क्रूसे स्थापितस्य मोक्षस्य च प्रचारः ख्रीष्टस्य महता प्रेम्णा पुनरुत्थानस्य सामर्थ्येन च मोक्षस्य, सत्यस्य, जीवनस्य च मार्गं प्रकाशयितुं भवति यदा ख्रीष्टः पृथिव्याः उत्थापितः भविष्यति तदा सः सर्वान् जनान् भवतः समीपं आगन्तुं आकर्षयिष्यति। .
उपर्युक्ताः प्रार्थनाः, याचनाः, मध्यस्थताः, आशीर्वादाः, धन्यवादाः च अस्माकं प्रभुना येशुमसीहस्य पवित्रनाम्ना क्रियन्ते! आमेन्
( १ ) ९. पुरातननियमस्य काष्ठे लम्बमानः कांस्यसर्पः ख्रीष्टस्य क्रूसस्य मोक्षस्य प्रतिरूपं करोति
बाइबिलम् [गणना अध्यायः २१:४-९] पश्यामः, एकत्र पठामः च: ते (अर्थात् इस्राएलीजनाः) होरपर्वतात् प्रस्थिताः, एदोमदेशं परितः गन्तुं च रक्तसागरं प्रति गतवन्तः। मार्गस्य कठिनतायाः कारणात् जनाः अतीव व्याकुलाः अभवन्, ते च ईश्वरं मूसां च आक्रोशितवन्तः यत्, "किमर्थं यूयं अस्मान् मिस्रदेशात् (दासत्वदेशात्) बहिः आनयित्वा अस्मान् मृताः (अर्थात् बुभुक्षिताः) मृताः प्रान्तरम्?(यतोहि सिनाईद्वीपसमूहस्य अधिकांशः प्रान्तरः मरुभूमिः अस्ति), अत्र अन्नं जलं वा नास्ति, अस्माकं हृदयं च एतत् दुर्बलं भोजनं द्वेष्टि (तस्मिन् समये प्रभुः परमेश्वरः स्वर्गात् "मन्ना" पातयित्वा दत्तवान् इस्राएलीजनाः अन्नरूपेण, किन्तु ते अद्यापि एतत् अल्पं भोजनं द्वेष्टि स्म)” अतः परमेश् वरः जनानां मध्ये अग्निनागान् प्रेषितवान्, ते च तान् दष्टवन्तः। इस्राएलीयानां मध्ये बहवः जनाः मृताः। (अतः परमेश् वरः तान् "न पुनः रक्षितवान्", अग्निसर्पाः च जनानां मध्ये प्रविष्टाः, ते च तान् दष्ट्वा विषेण विषं प्राप्नुवन् । इस्राएलीयानां मध्ये बहवः जनाः मृताः ।) जनाः मोशेः समीपम् आगत्य अवदन्, "अस्माकं कृते अस्ति प्रभुविरुद्धं भवतः विरुद्धं च पापं कृतवान् "कृपया भगवन्तं प्रार्थयतु यत् एतान् सर्पान् अस्मात् हरतु। परमेश् वरः मूसाम् अवदत् , "अग्निसर्पं कृत्वा स्तम्भे स्थापयतु। यः कश्चित् दष्टः भवति सः सर्पं पश्यति, सः जीवितः भविष्यति।" जीविष्यति।एकं कांस्यसर्पं दृष्ट्वा सः जीवितवान्।
( टीका: "अग्निसर्पः" इति विषयुक्तं सर्पं निर्दिशति; "कांस्य" प्रकाशस्य पापस्य च प्रतिरूपं भवति - प्रकाशितवाक्यम् २:१८ रोमियो ८:३ च पश्यन्तु। ईश्वरः "कांस्यसर्पस्य" आकारं निर्मितवान् यस्य अर्थः "अविषयुक्तः" अर्थः च "पापहीनः" इति "विषस्य बोपनस्य अर्थः पापस्य" स्थाने यत् इस्राएलीजनाः लज्जा, शापः, सर्पविषस्य मृत्युः च भवितुम् स्तम्भे लम्बयन्ति स्म ." एषः ख्रीष्टस्य अस्माकं पापस्य एकः प्रकारः अस्ति। शरीरस्य "आकारः" पापबलिरूपेण उपयुज्यते स्म। यदा इस्राएलीजनाः स्तम्भे लम्बमानं "कांस्यसर्पं" उपरि दृष्टवन्तः, तेषां शरीरेषु "सर्पविषम्" "कांस्य सर्पं" स्थानान्तरितवान्, सर्पेण दष्टः कोऽपि पीतस्य सर्पं दृष्ट्वा जीवति स्म, आम्।
( २ ) ९. येशुमसीहं क्रूसे स्थापितं च प्रचारयन्तु
योहनः अध्यायः ३ श्लोकः १४ यतः यथा मूसा प्रान्तरे सर्पम् उत्थापितवान् तथा मनुष्यपुत्रः उत्थापितः भविष्यति योहनः अध्यायः १२ श्लोकः ३२ यदि अहं पृथिव्याः उत्थापितः भविष्यामि तर्हि अहं सर्वान् मनुष्यान् स्वसमीपं आकर्षयिष्यामि। " येशुना वचनं सः कथं म्रियते इति निर्दिशति स्म। योहनः ८:२८ अतः येशुः अवदत् यत् "यदा यूयं मनुष्यपुत्रं उत्थापयथ तदा यूयं ज्ञास्यथ यत् अहं ख्रीष्टः अस्मि।
यशायाह ४५:२१-२२ स्वतर्कं वदन्तु प्रस्तुतं च कुर्वन्तु, ते च परस्परं परामर्शं कुर्वन्तु। प्राचीनकालात् केन तत् सूचितम् ? प्राचीनकालात् केन कथितम् ? किं अहं परमेश् वरः नास्मि? मम विना अन्यः कोऽपि देवः नास्ति; पृथिव्याः सर्वेऽपि अन्ताः मां पश्यत, तदा त्वं उद्धारं प्राप्स्यथ, यतः अहं परमेश्वरः अस्मि, अन्यः नास्ति।
नोटः- प्रभुः येशुः अवदत् - "यथा मूसा प्रान्तरे सर्पम् उत्थापितवान्, तथैव मनुष्यपुत्रः उत्थापितः "क्रूसे च स्थापितः।" भवन्तः मनुष्यपुत्रं उत्थापयित्वा भवन्तः ज्ञास्यन्ति यत् येशुः ख्रीष्टः अस्ति तथा च त्राता, यः अस्मान् पापात् उद्धारयति। ." आमेन् ! किम् एतत् स्पष्टम् ?
( ३ ) ९. यस्य पापं नासीत् तस्य परमेश् वरः अस् माकं कृते पापं कृतवान् येन वयं तस्मिन् परमेश् वरस् य धार्मिकता भवेम
आवाम् बाइबिलस्य अध्ययनं कुर्मः [२ कोरिन्थियों ५:२१] परमेश्वरः तं यः पापं न जानाति स्म (पापरहितः: मूलपाठस्य अर्थः पापं न जानाति) अस्माकं कृते पापं कृतवान्, येन वयं तस्मिन् परमेश्वरस्य धार्मिकता भवेम। १ पत्रुस २:२२-२५ सः पापं न कृतवान्, न च तस्य मुखस्य वञ्चना आसीत्। यदा सः निन्दितः अभवत् तदा सः प्रतिकारं न कृतवान् यदा सः क्षतिं प्राप्नोति स्म, सः तं न तर्जयति स्म, किन्तु सः धर्मतः न्यायाधीशस्य कृते आत्मानं न्यस्यति स्म। सः वृक्षे लम्बमानः अस्माकं पापं स्वयमेव वहति स्म यथा पापाय मृताः वयं धर्माय जीवामः। तस्य पट्टिकाभिः त्वं स्वस्थः अभवः। भवन्तः भ्रष्टाः मेषाः इव आसन्, परन्तु अधुना भवन्तः स्वप्राणानां गोपालकस्य, निरीक्षकस्य च समीपं प्रत्यागताः। १ योहनः ३:५ भवन्तः जानन्ति यत् प्रभुः मनुष्याणां पापं हर्तुं प्रकटितः, येषु पापं नास्ति। १ योहनः २:२ सः अस्माकं पापानाम् प्रायश्चित्तः अस्ति, न तु केवलं अस्माकं पापानाम् अपि तु समग्रस्य जगतः पापानाम् अपि।
( टीका: परमेश्वरः पापहीनं येशुं अस्माकं कृते पापं कृतवान् सः स्वयमेव अस्माकं पापं वहति स्म, अर्थात् "क्रूसे" पापबलिदानरूपेण लम्बितवान्, येन यतः वयं पापस्य कृते मृताः, अतः वयं धर्मस्य कृते जीवितुं शक्नुमः! सः अस्माकं पापस्य प्रायश्चित्तः अस्ति, न केवलं अस्माकं पापस्य अपितु सर्वस्य जगतः पापस्य। ख्रीष्टः एकवारं स्वशरीरं पापबलिरूपेण अर्पितवान्, तस्मात् पवित्रीकृताः अनन्तकालं सिद्धाः अभवन्। आमेन् ! वयं कदाचित् नष्टमेषाः इव आसन्, परन्तु अधुना भवतः प्राणानां गोपालकस्य, निरीक्षकस्य च समीपं प्रत्यागताः। अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
अतः पौलुसः अवदत्- "मसीहः मां मज्जनार्थं न प्रेषितवान् अपितु सुसमाचारस्य प्रचारार्थं न प्रेषितवान्, न तु प्रज्ञावचनैः, येन ख्रीष्टस्य क्रूसः किमपि प्रभावं न प्राप्नुयात्। यतः क्रूसस्य सन्देशः विनाशकानां कृते मूर्खता अस्ति, तेषां कृते अस्मान् वयं उद्धारं प्राप्नुमः किन्तु परमेश्वरस्य सामर्थ्यस्य कृते यथा लिखितम् अस्ति यत् “अहं ज्ञानिनां प्रज्ञां नाशयिष्यामि, ज्ञानिनां च बोधं नाशयिष्यामि। "यहूदिनः चमत्कारं इच्छन्ति, ग्रीकाः च बुद्धिम् अन्विषन्ति, परन्तु वयं क्रूसे स्थापितं ख्रीष्टं प्रचारयामः, यत् यहूदीनां कृते ठोकरं, अन्यजातीयानां कृते मूर्खता च। परमेश्वरः मूर्खं "क्रूस" सिद्धान्तं आशीर्वादरूपेण परिणमयति, येन वयं उद्धारं प्राप्नुमः .
येशुमसीहं क्रूसे स्थापितं च ज्ञात्वा मया उक्तं वचनं मया प्रचारितं च प्रज्ञायाः विकृतवचनेषु न, अपितु पवित्रात्मनः सामर्थ्यस्य च प्रदर्शनेषु आसीत्, येन युष्माकं विश्वासः मनुष्याणां प्रज्ञायां न अपितु मनुष्याणां प्रज्ञायां न तिष्ठेत् ईश्वरस्य शक्तिः। १ कोरिन्थियों १:१७-२:१-५ पश्यन्तु।
सम्यक्! अद्य अहं भवतां सर्वेषां सह अत्र संवादं करिष्यामि, साझां करिष्यामि च प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च सर्वदा भवतां सर्वेषां सह भवतु! आमेन्
२०२१.०१.२५