सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं सहभागितायाः साझेदारीम् अन्विष्यामः: पिप्पलीवृक्षस्य दृष्टान्तः
ततः सः दृष्टान्तं प्रयुक्तवान्- "एकस्य पुरुषस्य द्राक्षाक्षेत्रे पिप्पलीवृक्षः रोपितः आसीत्। सः फलं अन्विष्य वृक्षस्य समीपम् आगतः, किन्तु किमपि न प्राप्नोत्। अतः सः मालीम् अवदत्, पश्य, अहम् अस्य पिप्पलीयाः समीपम् आगच्छामि वृक्षः गतत्रयवर्षेभ्यः अहं फलं अन्विष्यामि, परन्तु अहं तत् न प्राप्नोमि तस्य परितः मृत्तिका गोबरं च योजयित्वा यदि पश्चात् फलं ददाति तर्हि तत् एव, अथवा पुनः छिन्दामि।'"
लूका १३:६-९
रूपकटिप्पणी : १.
अतः सः एकं दृष्टान्तं प्रयुक्तवान् यत् "एकस्य मनुष्यस्य पिप्पलीवृक्षः ("पिप्पलीवृक्षः" इस्राएलीनां प्रतिरूपयति) द्राक्षाक्षेत्रे रोपितः आसीत् (स्वर्गीयः पिता कृषकः अस्ति - योहनः १५:१ पश्यन्तु)। सः (स्वर्गीयपितरं निर्दिश्य) आगतः सः वृक्षस्य पुरतः फलं अन्विषत्, परन्तु तत् न प्राप्नोत्।ततः सः मालीम् (येशुं) अवदत्, "पश्यतु, गतत्रिषु वर्षेषु परमेश्वरेण प्रेषितः येशुः जातः, इस्राएलस्य जनानां कृते स्वर्गराज्यस्य सुसमाचारं प्रचारितवान्, जनान् च विश्वासं कृतवान् यत् येशुः एव परमेश्वरस्य पुत्रः ख्रीष्टस्य च सः मसीहः उद्धारकः च अस्ति! पापिनां कृते मृतः।पुनरुत्थापितः स्वर्गारोहितः → "ये येशुना विश्वासं कुर्वन्ति" → पुनर्जन्म प्राप्नुवन्ति, उद्धारं प्राप्नुवन्ति, अनन्तजीवनं प्राप्नुवन्ति, आध्यात्मिकं प्रथमफलं च ददति) फलं अन्वेष्टुं अस्मिन् पिप्पलीवृक्षे आगतवन्तः, परन्तु तत् न प्राप्नुवन् (यतोहि येशुः मृतात् पुनरुत्थापितः) प्रथमफलत्वेन, इस्राएलीजनाः च येशुना विश्वासं न कुर्वन्ति, ते पुनर्जन्म न प्राप्नुवन्ति → ते आध्यात्मिकफलं दातुं न शक्नुवन्ति)। छिनत्तु, किमर्थं वृथा भूमिं कब्जाय!
'उद्यानस्य भण्डारी (अर्थात् मनुष्यपुत्रः येशुः) अवदत्, 'प्रभो, अस्मिन् वर्षे यावत् अहं मम परितः मृत्तिकां न खनिष्यामि (इस्राएलराज्यस्य प्रतीकं → "बहिः") (प्रसारं निर्दिशन् अन्यजातीयानां कृते सुसमाचारं) गोबरं च योजयन्तु (अन्यजातीयानां मोक्षस्य संख्यायाः वृद्धिः ख्रीष्टस्य शरीरस्य जीवनस्य प्रचुरवृद्धिः च प्रतीकं भवति) → यिशीमूलात् (मूलग्रन्थः टीला अस्ति) इच्छा भविष्यति वसन्तं शाखा तस्य मूलतः शाखा फलं दास्यति।यशायाह ११:१
(इस्राएलीजनाः "दृष्टवन्तः" अन्यजातीयाः येशुना विश्वासं कुर्वन्ति: पुनर्जन्मः, मोक्षः, दिवसस्य अन्ते येशुमसीहस्य पुनरागमनं, अन्यजातीयानां शरीरस्य मोचनं, प्रथमफलं च; अन्ततः इस्राएलीजनाः "सहस्राब्दं" प्रविष्टवन्तः, द... सहस्राब्दस्य अनन्तरं सर्वे वास्तविकाः इस्राएलीजनाः विश्वासं कुर्वन्ति स्म यत् येशुः मसीहः उद्धारकर्ता च अस्ति अतः इस्राएलस्य समग्रपरिवारस्य उद्धारः अभवत् - रोमियो ११:२५-२६ तथा प्रकाशितवाक्यम् अध्यायः २०) पश्यन्तु!
यदि भविष्ये फलं ददाति तर्हि तथा भवतु अन्यथा पुनः छिनत्तु। ’” इति ।
अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
२०२३.११.०५