"सुसमाचारं विश्वासयतु" 2
सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य परीक्षणं कुर्वन्तः "सुसमाचारस्य विश्वासः" च साझां कुर्मः।
व्याख्यानम् २ : सुसमाचारः किम् ?
मार्क् १:१५ यावत् बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:
उक्तवान्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुरुत, सुसमाचारं च विश्वासयतु!"
प्रश्नः- राज्यस्य सुसमाचारः किम्?उत्तरम् : अधः विस्तृतं व्याख्यानम्
1. येशुः स्वर्गराज्यस्य सुसमाचारं प्रचारितवान्
(१) येशुः पवित्रात्मना पूरितः सन् सुसमाचारं प्रचारितवान्
“प्रभोः आत्मा मयि अस्ति, यतः सः मां निर्धनानाम् कृते सुसमाचारप्रचारार्थं अभिषिक्तवान्, सः मां प्रेषितवान् यत् अहं बद्धानां कृते मुक्तिं, अन्धानां च दृष्टिः पुनः प्राप्तुं, पीडितानां मुक्तिं कर्तुं, घोषयितुं च प्रेषितवान् ईश्वरस्य अनुग्रहः निर्वाणस्य महोत्सवः” लूका ४:१८-१९।
प्रश्नः- एतत् श्लोकं कथं अवगन्तुम्?उत्तरम् : अधः विस्तृतं व्याख्यानम्
येशुः यरदननद्यां बप्तिस्मां गृहीतवान्, पवित्रात्मना पूरितः, प्रलोभनार्थं प्रान्तरे नेतव्यः सन् स्वर्गराज्यस्य सुसमाचारं प्रचारयितुं आरब्धवान्!"प्रभोः आत्मा (अर्थात् ईश्वरस्य आत्मा पवित्रात्मा)
मयि (अर्थात् येशुना), २.
यतः सः (अर्थात् स्वर्गीयः पिता) मां अभिषिक्तवान्,
मां प्रार्थयतु यत् अहं निर्धनानाम् कृते सुसमाचारस्य प्रचारं करोमि (अर्थात् ते नग्नाः सन्ति, तेषां किमपि नास्ति, जीवनं च अनन्तजीवनं च नास्ति);
अहं निवेदयितुं प्रेषितः अस्मि :
प्रश्नः- येशुः किं सुसमाचारं निवेदितवान्?उत्तरम् - बद्धाः मुक्ताः भविष्यन्ति
१ ये पिशाचेन बद्धाः।२ ये तमः पातालशक्त्या निरुद्धाः ।
३ यत् मृत्युना हृतं तत् मुक्तं भविष्यति।
अन्धाः दृष्टिम् आप्नुवन्ति: अर्थात् पुरातननियमस्य कोऽपि परमेश्वरं न दृष्टवान्, किन्तु नूतननियमे इदानीं ते परमेश्वरस्य पुत्रं येशुं दृष्टवन्तः, प्रकाशं दृष्टवन्तः, येशुना अनन्तजीवनं प्राप्तुं विश्वासं कृतवन्तः।
ये पीडिताः सन्ति ते मुक्ताः भवन्तु: ये "पापस्य" दासैः पीडिताः सन्ति, ये शापिताः नियमेन बद्धाः च सन्ति, ते मुक्ताः भूत्वा परमेश्वरस्य अनुग्रहस्य जयन्तीं घोषयन्तु! आमेन्
अतः, भवन्तः अवगच्छन्ति वा ?
(२) येशुः क्रूसे स्थापनस्य पुनरुत्थानस्य च त्रिवारं भविष्यवाणीं कृतवान्
येशुः यरुशलेमनगरं गच्छन् आसीत्, तदा सः द्वादशशिष्यान् मार्गे एकपार्श्वे नीत्वा तान् अवदत्, “पश्यन्तु, यदा वयं यरुशलेमनगरं गच्छामः, तदा मनुष्यपुत्रः मुख्ययाजकानाम्, शास्त्रज्ञानाम् च हस्ते समर्पितः भविष्यति तं मृत्यवे, अन्यजातीयानां हस्ते समर्पयिष्यन्ति, ते तं उपहासयिष्यन्ति, क्रूसे च पातयिष्यन्ति, ततः सः तृतीये दिने पुनरुत्थानं करिष्यति।”
(३) येशुः पुनरुत्थापितः सन् सुसमाचारप्रचारार्थं स्वशिष्यान् प्रेषितवान्
येशुः तान् अवदत् , “एतत् मया युष् माभिः सह आसम्, यत् मम विषये यत् किमपि लिखितं तत् सर्वं पूर्णं भवितुमर्हति, अतः येशुः अवदत् यत् तेषां मनः उद्घाटयतु ते शास्त्राणि अवगन्तुं शक्नुवन्ति, तान् वक्तुं च शक्नुवन्ति यत् “लिखितम् अस्ति यत् ख्रीष्टः तृतीये दिने दुःखं भोक्तुं मृतात् पुनरुत्थापयेत्, तस्य नाम्ना पश्चात्तापः पापक्षमा च प्रचारितः भवेत्, यरुशलेमतः सर्वाणि राष्ट्राणि। लूका २४:४४-४७प्रश्नः- येशुः सुसमाचारप्रचारार्थं स्वशिष्यान् कथं प्रेषितवान्?
उत्तरम् : अधः विस्तृतं व्याख्यानम् (प्रायः २८:१९-२०)
१ जनान् पापात् मुक्तुं (सुसमाचारे विश्वासं कर्तुं) - रोमियो ६:७२ व्यवस्थायाः तस्य शापस्य च मुक्तिः - रोमियो ७:६, गलाती ३:१३
३ वृद्धं तस्य कर्माणि च परित्यजन्तु - कोलस्सी ३:९, इफिसी ४:२०-२४
४ अन्धकारस्य पातालस्य च सामर्थ्यात् मोक्षः--कोलोसियों १:१३
५ शैतानस्य सामर्थ्यात् मुक्तः--प्रेरितानां कृत्यम् २६:१८
६ आत्मनः बहिः--गलाती २:२०
7 येशुः मृतात् पुनरुत्थाय अस्मान् पुनर्जन्मम् अयच्छत् - 1 पत्रुस 1:3
8 सुसमाचारस्य विश्वासं कुरुत प्रतिज्ञातं पवित्रात्मानं मुद्रारूपेण गृह्यताम् - इफिसियों 1:13
9 यथा वयं परमेश् वरस् य पुत्राः भवामः--गलाती 4:4-7
10 ख्रीष्टे बप्तिस्मां लभत तस्य मृत्युं, दफनम्, पुनरुत्थानं च भागं गृह्णन्तु - रोमियो 6:3-8
11 नूतनं आत्मानं धारयन्तु, ख्रीष्टं च धारयन्तु--गलाती 3:27
12 उद्धारं कुरुत।
सन्दर्भः योहनः ३:१६, १ कोरिन्थियों १५:५१-५४, १ पत्रुसः १:४-५
अतः, भवन्तः अवगच्छन्ति वा ?
2. सिमोन पत्रुसः सुसमाचारं प्रचारयति
प्रश्नः- पत्रुसः कथं सुसमाचारस्य प्रचारं कृतवान्?उत्तरम् : सिमोन पीटरः अवदत्
अस्माकं प्रभुः येशुमसीहस्य परमेश्वरः पिता च धन्यः भवतु! स्वस्य महतीं दयायाः अनुसारं सः अस्मान् येशुमसीहस्य मृतात् पुनरुत्थानस्य माध्यमेन अविनाशी, अशुद्धं, अविनाशी च उत्तराधिकारं प्रति, यत् स्वर्गे युष्माकं कृते आरक्षितं, जीविता आशायाः नवजन्मम् अयच्छत्। यूयं ये विश् वासेन परमेश् वरस् य सामर्थ् येन रक्षिताः सन्ति, ते अन्तिमसमये प्रकटितुं सज्जीकृतं मोक्षं प्राप्नुयुः।...यूयं परमेश्वरस्य जीवितेन स्थायिवचनेन न क्षीणबीजात्, किन्तु अविनाशीबीजात् पुनः जातः। ...केवलं भगवतः वचनं सदा स्थास्यति। "एतत् भवद्भ्यः प्रचारितं सुसमाचारः। १ पत्रुसः १:३-५,२३,२५।"
3. योहनः सुसमाचारं प्रचारयति
प्रश्नः- योहनः कथं सुसमाचारस्य प्रचारं कृतवान्?उत्तरम् : जॉन् अवदत् !
आदौ ताओ आसीत्, ताओ ईश्वरेण सह आसीत्, ताओ ईश्वरः आसीत्। इदं वचनं प्रारम्भे परमेश्वरस्य समीपे आसीत्। ...वचनं मांसं भूत्वा अस्माकं मध्ये अनुग्रहसत्यपूर्णः निवसति स्म। वयं च तस्य महिमाम् दृष्टवन्तः, पितुः एकमात्रस्य महिमा इव। ... ईश्वरं कदापि कोऽपि न दृष्टवान्, केवलं पितुः कोष्ठे स्थितः एकमात्रः पुत्रः एव तं प्रकाशितवान्। योहनः १:१-२,१४,१८
आदौ जीवनवचनस्य विषये एतत् अस्माभिः श्रुतं दृष्टं चक्षुषा दृष्टं हस्तेन च स्पृष्टम्। (इदं जीवनं प्रकाशितं, वयं च तत् दृष्टवन्तः, अधुना वयं साक्ष्यं दद्मः यत् पितुः समीपे यत् अनन्तजीवनं आसीत्, अस्माकं कृते प्रकाशितं च अनन्तजीवनं भवद्भ्यः घोषयामः।) १ योहनः १:१-२
“यतो हि परमेश्वरः जगति एतावत् प्रेम्णा स्वैकपुत्रं दत्तवान् यत् यः कश्चित् तस्मिन् विश्वासं करोति सः न नश्यति किन्तु अनन्तजीवनं प्राप्नुयात्
4. पौलुसः सुसमाचारं प्रचारयति
प्रश्नः- पौलुसः कथं सुसमाचारस्य प्रचारं कृतवान्?उत्तरम् : पौलुसः अन्यजातीयानां कृते सुसमाचारं प्रचारितवान्
हे भ्रातरः, अहं युष्मान् प्रति यत् सुसमाचारं प्रचारितवान्, तस्मिन् सुसमाचारे युष्माकं अपि ग्रहीतवन्, यस्मिन् सुसमाचारे युष्माकं स्थास्यथ, तत् सुसमाचारं वदामि।
मया भवद्भ्यः यत् अपि प्रदत्तं तत् प्रथमं यत् ख्रीष्टः शास्त्रानुसारं अस्माकं पापानाम् कृते मृतः, सः दफनः अभवत्, तृतीये दिने च शास्त्रानुसारं पुनरुत्थापितः।
१ कोरिन्थियों १५:१-४
तदनन्तरं वयं प्रेरितेन पौलुसेन प्रचारितं सुसमाचारं अस्माकं अन्यजातीयानां कृते उदाहरणरूपेण ग्रहीतुं ध्यानं दास्यामः, यतः पौलुसः प्रचारितः सुसमाचारः अधिकविस्तृतः गहनः च अस्ति, येन जनाः बाइबिलम् अवगन्तुं शक्नुवन्ति।
अद्य वयं मिलित्वा प्रार्थयामः: धन्यवादः प्रभुः येशुः अस्माकं पापानाम् कृते मृतः, दफनः, तृतीयदिने पुनः पुनरुत्थानः च! आमेन् । प्रभु येशुः! तव मृतात् पुनरुत्थानेन सुसमाचारः प्रकाशितः, सुसमाचारः परमेश् वरस् य सामर्थ् यम् अस् ति, यः सर्वान् विश् वासं करोति, ते विश् वासेन जीविष्यन्ति, ये च सुसमाचारे विश् वासं कुर्वन्ति। आमेन्प्रभुना येशुमसीहस्य नाम्ना! आमेन्
मम प्रियमातुः समर्पितं सुसमाचारम्।भ्रातरः भगिन्यः च तत् संग्रहीतुं स्मर्यताम्।
सुसमाचारस्य प्रतिलेखः : १.प्रभु येशुमसीहस्य चर्चः
---२०२१ ०१ १०--- ९.