येशुः जनसमूहं दृष्ट्वा पर्वतम् आरुह्य उपविश्य शिष्याः तस्य समीपम् आगत्य मुखं उद्घाट्य तान् उपदिशति स्म।
" " . धन्याः आत्मान निर्धनाः! यतः स्वर्गराज्यं तेषां एव । --मत्ती ५:१-३
विश्वकोश परिभाषा
चीनी नाम : मामूली
विदेशीय नाम: मुक्त-मनः;विनयशील
पिनयिन: xū xīn
नोटः- न तुष्टः अभिमानी वा इति अर्थः ।
समानार्थी शब्द- आरक्षित, विनयशील, विनयशील, शिष्ट, विनम्र।
यथा, वाक्यं कुरुत- असन्तुष्टः, अन्येषां मतं स्वीकुर्वितुं समर्थः च।
केवलं "विनयेन" शिक्षित्वा अन्येभ्यः सल्लाहं याचयित्वा एव वयं निरन्तरं प्रगतिम् कर्तुं शक्नुमः।
( १ ) यदा त्वं प्रगतेः ज्ञानं, विद्या, धनं, स्थितिं, मानं च प्राप्स्यसि तदा त्वं अभिमानी, अभिमानी, अभिमानी, अभिमानी च भविष्यसि, आत्मनः पापस्य च राजा भविष्यसि।
( २ ) एकः प्रकारः अपि अस्ति यः विनयेन "विनयम् दर्शयति" → एते नियमाः जनान् प्रज्ञानाम्ना पूजां कुर्वन्ति, एकान्ते पूजां कुर्वन्ति, विनयं दर्शयन्ति, स्वशरीरेषु कठोरव्यवहारं च कुर्वन्ति, परन्तु वस्तुतः तेषां कामस्य नियन्त्रणे कोऽपि प्रभावः नास्ति मांसम् । कोलस्सी २:२३
अतः उपरिष्टाद् " । विनयेन "येषां प्रज्ञानाम अस्ति ते धन्याः न → किन्तु धिक्। यथा प्रभुः येशुः अवदत् - "यदा जनाः भवतः विषये सद्वचनं वदन्ति तदा भवतः धिक्। किं त्वं अवगच्छसि ? लूका ६:२६ पश्यन्तु
पृच्छतु: एवं प्रभुः येशुः कम् “आत्मना दरिद्रः” इति निर्दिशति?
उत्तरम्: विस्तृतं व्याख्यानं अधः
बाइबिलव्याख्या
विनयः- दारिद्र्यस्य अर्थं निर्दिशति।
विनयः- दारिद्र्य इत्यपि अर्थः ।
“मम हस्तेन एतानि सर्वाणि वस्तूनि निर्मिताः, किन्तु एतानि वस्तूनि मया परिपालितानि। विनयेन (मूलग्रन्थः अस्ति निर्धनता ) ये मम वचनं दृष्ट्वा पश्चात्तापं कुर्वन्ति, कम्पन्ते च। यशायाहः अध्यायः ६६ श्लोकः २ पश्यन्तु
भगवतः आत्मा मयि वर्तते, यतः प्रभुः मां सुसमाचारप्रचारार्थं अभिषिक्तवान् विनम्रः व्यक्ति (अथवा अनुवादः : १. निर्धनानाम् कृते सुसमाचारस्य प्रचारं कुरुत )--यशायाह ६१:१ तथा लूका ४:१८ पश्यन्तु
पृच्छतु: आत्मान निर्धनानाम् का आशीर्वादः अस्ति ?
उत्तरम्: पश्चात्तापः( पत्रम् ) सुसमाचार → पुनर्जन्म, मोक्ष।
१ जलात्मना च जातः (योहन् ३:५) २.
२ सुसमाचारस्य सत्यात् जातः (१ कोरिन्थियों ४:१५) १.
3 यः ईश्वरस्य जातः! (योहन् १:१२-१३) २.
पुनर्जन्म ( नवागतः ) स्वर्गराज्यं प्रविष्टुं शक्नुवन्ति, स्वर्गराज्यं च तेषां एव । अतः, भवन्तः अवगच्छन्ति वा ? --योहन् ३:५-७
आत्मान दरिद्रत्वस्य अर्थः आत्मनः शून्यता, दरिद्रता, किमपि नास्ति, न अहं (केवलं प्रभुः भवतः हृदये अस्ति) आमेन!
लाजरः याचकः स्वर्गे
“कश्चित् धनिकः आसीत् यः बैंगनी-सूक्ष्म-लिनेन-वस्त्रधारी आसीत्, सः प्रतिदिनं विलास-जीवनं करोति स्म, लाजर-नामकः अपि एकः याचकः आसीत् यः व्रणैः आच्छादितः आसीत्, सः धनिकस्य द्वारे अवशिष्टः आसीत् यत् सः तत् खण्डान् खादितुम् अर्हति स्म धनिकस्य मेजतः पतितः , श्वाः आगत्य तस्य व्रणान् लेहयन्ति स्म।
धनी पुरुषः पातालस्य यातना
धनिकः अपि मृतः सन् दफनः अभवत् । पातालायां पीडितः सन् सः नेत्राणि उत्थाप्य दूरतः अब्राहमं, बाहुयुग्मे लाजरं च दृष्टवान्। लूका १६:१९-२३ पश्यन्तु
पृच्छतु: " " . विनयेन "धन्याः प्रजाः, तेषां किं लक्षणानि?"
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1) बालरूपे परिणमतु
प्रभुः अवदत्, “अहं युष्मान् सत्यं वदामि, यावत् भवन्तः न परिवर्त्य बालकाः इव न भविष्यन्ति, तावत् भवन्तः कदापि स्वर्गराज्यं न प्रविशन्ति
(2)बालवत् विनयम्
अत: योऽयं बालकमिव विनयं करोति सः स्वर्गराज्ये बृहत्तमः भविष्यति। मत्ती १८:४
(3)पश्चातापं कुरुत, सुसमाचारे च विश्वासं कुरुत
प्रभुः येशुः अवदत्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुर्वन्तु, सुसमाचारं च विश्वासयन्तु!"
पृच्छतु: सुसमाचारः किम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ कोरिन्थियों १५:३-४ यथा प्रेरितः पौलुसः अन्यजातीयान् प्रति प्रचारं कृतवान् ( मोक्षस्य सुसमाचारः ) ९. अहं युष्मान् अपि यत् प्रसारितवान् तत् प्रथमं यत् ख्रीष्टः शास्त्रानुसारं अस्माकं पापानाम् कृते मृतः .
१ (विश्वासः) ख्रीष्टः अस्मान् पापात् मुक्तं करोति --रोमियो ६:६-७ पश्यन्तु
२ (विश्वासः) ख्रीष्टः अस्मान् व्यवस्थायाः शापात् च मुक्तं करोति --रोमियो ७:६ तथा गलाती ३:१३ पश्यन्तु
दफनम् च;
3 (विश्वासः) ख्रीष्टः अस्मान् वृद्धान् तस्य व्यवहारान् च विहाय करोति --कोलस.३:९ पश्यन्तु
तथा च बाइबिलस्य अनुसारं तृतीयदिने सः पुनरुत्थानम् अभवत्!
4 (विश्वासः) ख्रीष्टस्य पुनरुत्थानम् अस्माकं धार्मिकीकरणाय अस्ति! अर्थात् (विश्वासः) यत् वयं पुनरुत्थापिताः, पुनर्जन्मः, परमेश्वरस्य पुत्रत्वेन दत्तकाः, उद्धारिताः, ख्रीष्टेन सह अनन्तजीवनं च प्राप्नुमः! आमेन् --रोमियो ४:२५ पश्यन्तु
(4) "शून्यं कुरु" आत्मनः नास्ति, केवलं प्रभुः एव
यथा पौलुसः अवदत्।
अहं ख्रीष्टेन सह क्रूसे स्थापितः
न पुनः अहमेव इदानीं जीवति !
अहं ख्रीष्टेन सह क्रूसे स्थापितः, अहं न जीवामि, किन्तु ख्रीष्टः मयि जीवति, अहं यत् जीवनं इदानीं मांसे जीवामि, तत् अहं परमेश्वरस्य पुत्रे विश्वासेन जीवामि, यः मां प्रेम्णा मम कृते स्वं दत्तवान्। गलाती अध्यायः २ श्लोकः २० पश्यन्तु
अतः प्रभुः येशुः अवदत् यत्, "धन्याः आत्मनः दरिद्राः, यतः स्वर्गराज्यं तेषां एव अस्ति?"
स्तोत्रम् : भगवता एव मार्गः
सुसमाचारस्य प्रतिलेखः !
From: प्रभुः येशुमसीहस्य चर्चस्य भ्रातरः भगिन्यः च!
२०२२.०७.०१