धन्याः आत्मान निर्धनाः


येशुः जनसमूहं दृष्ट्वा पर्वतम् आरुह्य उपविश्य शिष्याः तस्य समीपम् आगत्य मुखं उद्घाट्य तान् उपदिशति स्म।

" " . धन्याः आत्मान निर्धनाः! यतः स्वर्गराज्यं तेषां एव । --मत्ती ५:१-३

विश्वकोश परिभाषा

चीनी नाम : मामूली
विदेशीय नाम: मुक्त-मनः;विनयशील
पिनयिन: xū xīn

नोटः- न तुष्टः अभिमानी वा इति अर्थः ।
समानार्थी शब्द- आरक्षित, विनयशील, विनयशील, शिष्ट, विनम्र।

यथा, वाक्यं कुरुत- असन्तुष्टः, अन्येषां मतं स्वीकुर्वितुं समर्थः च।
केवलं "विनयेन" शिक्षित्वा अन्येभ्यः सल्लाहं याचयित्वा एव वयं निरन्तरं प्रगतिम् कर्तुं शक्नुमः।

( ) यदा त्वं प्रगतेः ज्ञानं, विद्या, धनं, स्थितिं, मानं च प्राप्स्यसि तदा त्वं अभिमानी, अभिमानी, अभिमानी, अभिमानी च भविष्यसि, आत्मनः पापस्य च राजा भविष्यसि।
( ) एकः प्रकारः अपि अस्ति यः विनयेन "विनयम् दर्शयति" → एते नियमाः जनान् प्रज्ञानाम्ना पूजां कुर्वन्ति, एकान्ते पूजां कुर्वन्ति, विनयं दर्शयन्ति, स्वशरीरेषु कठोरव्यवहारं च कुर्वन्ति, परन्तु वस्तुतः तेषां कामस्य नियन्त्रणे कोऽपि प्रभावः नास्ति मांसम् । कोलस्सी २:२३

अतः उपरिष्टाद् " । विनयेन "येषां प्रज्ञानाम अस्ति ते धन्याः न → किन्तु धिक्। यथा प्रभुः येशुः अवदत् - "यदा जनाः भवतः विषये सद्वचनं वदन्ति तदा भवतः धिक्। किं त्वं अवगच्छसि ? लूका ६:२६ पश्यन्तु


धन्याः आत्मान निर्धनाः

पृच्छतु: एवं प्रभुः येशुः कम् “आत्मना दरिद्रः” इति निर्दिशति?
उत्तरम्‌: विस्तृतं व्याख्यानं अधः

बाइबिलव्याख्या

विनयः- दारिद्र्यस्य अर्थं निर्दिशति।
विनयः- दारिद्र्य इत्यपि अर्थः ।

“मम हस्तेन एतानि सर्वाणि वस्तूनि निर्मिताः, किन्तु एतानि वस्तूनि मया परिपालितानि। विनयेन (मूलग्रन्थः अस्ति निर्धनता ) ये मम वचनं दृष्ट्वा पश्चात्तापं कुर्वन्ति, कम्पन्ते च। यशायाहः अध्यायः ६६ श्लोकः २ पश्यन्तु

भगवतः आत्मा मयि वर्तते, यतः प्रभुः मां सुसमाचारप्रचारार्थं अभिषिक्तवान् विनम्रः व्यक्ति (अथवा अनुवादः : १. निर्धनानाम् कृते सुसमाचारस्य प्रचारं कुरुत )--यशायाह ६१:१ तथा लूका ४:१८ पश्यन्तु

पृच्छतु: आत्मान निर्धनानाम् का आशीर्वादः अस्ति ?
उत्तरम्‌: पश्चात्तापः( पत्रम् ) सुसमाचार → पुनर्जन्म, मोक्ष।

१ जलात्मना च जातः (योहन् ३:५) २.
२ सुसमाचारस्य सत्यात् जातः (१ कोरिन्थियों ४:१५) १.
3 यः ईश्वरस्य जातः! (योहन् १:१२-१३) २.

पुनर्जन्म ( नवागतः ) स्वर्गराज्यं प्रविष्टुं शक्नुवन्ति, स्वर्गराज्यं च तेषां एव । अतः, भवन्तः अवगच्छन्ति वा ? --योहन् ३:५-७

आत्मान दरिद्रत्वस्य अर्थः आत्मनः शून्यता, दरिद्रता, किमपि नास्ति, न अहं (केवलं प्रभुः भवतः हृदये अस्ति) आमेन!

लाजरः याचकः स्वर्गे

“कश्चित् धनिकः आसीत् यः बैंगनी-सूक्ष्म-लिनेन-वस्त्रधारी आसीत्, सः प्रतिदिनं विलास-जीवनं करोति स्म, लाजर-नामकः अपि एकः याचकः आसीत् यः व्रणैः आच्छादितः आसीत्, सः धनिकस्य द्वारे अवशिष्टः आसीत् यत् सः तत् खण्डान् खादितुम् अर्हति स्म धनिकस्य मेजतः पतितः , श्वाः आगत्य तस्य व्रणान् लेहयन्ति स्म।

धनी पुरुषः पातालस्य यातना

धनिकः अपि मृतः सन् दफनः अभवत् । पातालायां पीडितः सन् सः नेत्राणि उत्थाप्य दूरतः अब्राहमं, बाहुयुग्मे लाजरं च दृष्टवान्। लूका १६:१९-२३ पश्यन्तु


पृच्छतु: " " . विनयेन "धन्याः प्रजाः, तेषां किं लक्षणानि?"
उत्तरम्‌: विस्तृतं व्याख्यानं अधः

(1) बालरूपे परिणमतु
प्रभुः अवदत्, “अहं युष्मान् सत्यं वदामि, यावत् भवन्तः न परिवर्त्य बालकाः इव न भविष्यन्ति, तावत् भवन्तः कदापि स्वर्गराज्यं न प्रविशन्ति

(2)बालवत् विनयम्
अत: योऽयं बालकमिव विनयं करोति सः स्वर्गराज्ये बृहत्तमः भविष्यति। मत्ती १८:४

(3)पश्चातापं कुरुत, सुसमाचारे च विश्वासं कुरुत
प्रभुः येशुः अवदत्: "समयः पूर्णः अभवत्, परमेश्वरस्य राज्यं च समीपे अस्ति। पश्चात्तापं कुर्वन्तु, सुसमाचारं च विश्वासयन्तु!"

पृच्छतु: सुसमाचारः किम् ?
उत्तरम्‌: विस्तृतं व्याख्यानं अधः

१ कोरिन्थियों १५:३-४ यथा प्रेरितः पौलुसः अन्यजातीयान् प्रति प्रचारं कृतवान् ( मोक्षस्य सुसमाचारः ) ९. अहं युष्मान् अपि यत् प्रसारितवान् तत् प्रथमं यत् ख्रीष्टः शास्त्रानुसारं अस्माकं पापानाम् कृते मृतः .

१ (विश्वासः) ख्रीष्टः अस्मान् पापात् मुक्तं करोति --रोमियो ६:६-७ पश्यन्तु
२ (विश्वासः) ख्रीष्टः अस्मान् व्यवस्थायाः शापात् च मुक्तं करोति --रोमियो ७:६ तथा गलाती ३:१३ पश्यन्तु

दफनम् च;
3 (विश्वासः) ख्रीष्टः अस्मान् वृद्धान् तस्य व्यवहारान् च विहाय करोति --कोलस.३:९ पश्यन्तु

तथा च बाइबिलस्य अनुसारं तृतीयदिने सः पुनरुत्थानम् अभवत्!
4 (विश्वासः) ख्रीष्टस्य पुनरुत्थानम् अस्माकं धार्मिकीकरणाय अस्ति! अर्थात् (विश्वासः) यत् वयं पुनरुत्थापिताः, पुनर्जन्मः, परमेश्वरस्य पुत्रत्वेन दत्तकाः, उद्धारिताः, ख्रीष्टेन सह अनन्तजीवनं च प्राप्नुमः! आमेन् --रोमियो ४:२५ पश्यन्तु

(4) "शून्यं कुरु" आत्मनः नास्ति, केवलं प्रभुः एव

यथा पौलुसः अवदत्।
अहं ख्रीष्टेन सह क्रूसे स्थापितः
न पुनः अहमेव इदानीं जीवति !

अहं ख्रीष्टेन सह क्रूसे स्थापितः, अहं न जीवामि, किन्तु ख्रीष्टः मयि जीवति, अहं यत् जीवनं इदानीं मांसे जीवामि, तत् अहं परमेश्वरस्य पुत्रे विश्वासेन जीवामि, यः मां प्रेम्णा मम कृते स्वं दत्तवान्। गलाती अध्यायः २ श्लोकः २० पश्यन्तु

अतः प्रभुः येशुः अवदत् यत्, "धन्याः आत्मनः दरिद्राः, यतः स्वर्गराज्यं तेषां एव अस्ति?"

स्तोत्रम् : भगवता एव मार्गः

सुसमाचारस्य प्रतिलेखः !

From: प्रभुः येशुमसीहस्य चर्चस्य भ्रातरः भगिन्यः च!

२०२२.०७.०१


 


अन्यथा न उक्तं यावत् अयं ब्लोग् मौलिकः अस्ति यदि भवतां पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि कृपया स्रोतः लिङ्करूपेण सूचयन्तु।
अस्य लेखस्य ब्लॉगस्य URL:https://yesu.co/sa/blessed-are-the-poor-in-spirit.html

  पर्वतप्रवचनम्

टिप्पणी

अद्यापि कोऽपि टिप्पणीः नास्ति

भाषा

नामपत्र

समर्पण(2) स्नेहः(1) आत्माना चरन्ति(2) पिप्पलीवृक्षस्य दृष्टान्तः(1) ईश्वरस्य समग्रं कवचं धारयतु(7) दशकन्याणां दृष्टान्तः(1) पर्वतप्रवचनम्(8) नवीनं स्वर्गं नवीनं पृथिवीं च(1) प्रलयकाल(2) जीवनस्य पुस्तकम्(1) सहस्राब्दी(2) १४४,००० जनाः(2) येशुः पुनः आगच्छति(3) सप्त कटोराः(7) सं० ७(8) सप्त मुद्राः(8) येशुना पुनरागमनस्य चिह्नानि(7) प्राणानां मोक्षः(7) येशुमसीहः(4) त्वं कस्य वंशजः ?(2) अद्य चर्चशिक्षणे त्रुटयः(2) आम् न च इति मार्गः(1) पशुस्य चिह्नम्(1) पवित्रात्मनः मुद्रा(1) शरणम्(1) इच्छित अपराध(2) FAQ(13) तीर्थयात्री प्रगति(8) ख्रीष्टस्य सिद्धान्तस्य आरम्भं त्यक्त्वा(8) बप्तिस्मां कृतवान्(11) शांतिं गच्छे(3) पृथक्(4) विच्छेदः(7) महिमा हो(5) परिहर(3) इतर(5) प्रतिज्ञां पालयतु(1) सन्धिं कुरुत(7) अनन्तजीवनम्(3) उद्धारितः भवतु(9) खतना(1) पुनरुत्थानम्(14) अनुप्रस्थ(9) भिन्नक्ति(1) इमैनुएल(2) पुनर्जन्म(5) सुसमाचारं विश्वासयतु(12) सुसमाचारः(3) पश्चात्तापः(3) येशुमसीहं ज्ञातव्यम्(9) ख्रीष्टस्य प्रेम(8) ईश्वरस्य धर्मः(1) अपराधं न कर्तुं एकः उपायः(1) बाइबिलपाठाः(1) अनुग्रहः(1) समस्यानिवारणम्(18) अपराध(9) विधि(15) प्रभु येशुमसीहस्य चर्चः(4)

लोकप्रिय लेख

अद्यापि लोकप्रियं न भवति

मोक्षस्य सुसमाचारः

पुनरुत्थान 1 येशुमसीहस्य जन्म। स्नेहः तव एकमात्रं सत्यं ईश्वरं ज्ञातव्यम्। पिप्पलीवृक्षस्य दृष्टान्तः सुसमाचारग्रन्थे विश्वासं कुरुत १२ सुसमाचारग्रन्थे विश्वासं कुरुत ११ सुसमाचारग्रन्थे विश्वासं कुरुत १० सुसमाचारं विश्वासयतु 9 सुसमाचारं विश्वासयतु 8