शान्तिः प्रियमित्राः भ्रातरः भगिन्यः ! आमेन्
योहनः अध्यायः १० श्लोकः २७-२८ यावत् बाइबिलम् उद्घाटयामः मम मेषाः मम वाणीं शृण्वन्ति, अहं तान् जानामि, ते च मां अनुसरन्ति। अहं च तेभ्यः अनन्तजीवनं ददामि, ते कदापि न नश्यन्ति, मम हस्तात् तान् कोऽपि हर्तुं न शक्नोति।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "एकदा उद्धारितं अनन्तजीवनम्"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! सद्गुणी स्त्री [मण्डली] तस्य हस्तेन लिखितस्य उक्तस्य च सत्यस्य वचनस्य माध्यमेन श्रमिकान् प्रेषयति, यत् भवतः मोक्षस्य सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आध्यात्मिकनेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः→ ये अवगच्छन्ति यत् येशुना एकवारं सर्वदा कृते पापबलिदानं कृतम्, ते सदा पवित्राः भवितुम् अर्हन्ति, अनन्तकालं यावत् उद्धारिताः भवितुम् अर्हन्ति, अनन्तजीवनं च प्राप्नुवन्ति।
उपर्युक्ताः प्रार्थनाः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
( १ ) ९. ख्रीष्टस्य पापानाम् एकवारं प्रायश्चित्तं येषां पवित्रीकरणं भवति तेषां अनन्तकालं सिद्धं करोति
इब्रानियों 7:27 सः महायाजकानाम् इव नासीत् येषां प्रथमं स्वपापानां कृते ततः जनानां पापानाम् कृते नित्यं बलिदानं कर्तव्यम् आसीत् यतः सः एकवारं आत्मनः अर्पणं कृत्वा एतत् साधितवान्।
इब्रानियों १०:११-१२, १४ यः कोऽपि याजकः दिने दिने परमेश्वरस्य सेवां कुर्वन् तिष्ठति, पुनः पुनः एकमेव बलिदानं अर्पयति, सः कदापि पापं हर्तुं न शक्नोति। किन्तु ख्रीष्टः पापानाम् एकं अनन्तबलिदानं कृत्वा परमेश्वरस्य दक्षिणहस्ते उपविष्टवान्। ...एकेन हि यज्ञेन पवित्रान् नित्यसिद्धान् करोति।
[टिप्पणी]: उपर्युक्तशास्त्राणां परीक्षणेन वयं द्रष्टुं शक्नुमः यत् ख्रीष्टः “एकं” शाश्वतं पापबलिदानं अर्पितवान्, एवं “पापबलिदानं” सम्पन्नवान् →
पृच्छतु: सिद्धिः किम् ?
उत्तरम्: यतः ख्रीष्टः पापस्य शाश्वतं प्रायश्चित्तं कृतवान् → प्रायश्चित्तस्य बलिदानस्य च विषयः → "निवृत्तः"
"भवतः जनानां कृते भवतः पवित्रनगरस्य च कृते सप्ततिः सप्ताहाः निर्धारिताः। पापस्य अन्त्यं कर्तुं, शुद्धिं कर्तुं, शुद्धिं कर्तुं, पापस्य प्रायश्चित्तं कर्तुं च। "प्रायश्चित्तं कर्तुं", परिचयं कर्तुं (अथवा अनुवादं कर्तुं: प्रकाशयितुं)। अनन्तधर्मः → "मसीहस्य अनन्तधर्मस्य पापरहितजीवनस्य च परिचयं कर्तुं", दर्शनं भविष्यद्वाणीं च मुद्रयितुं, पवित्रस्य (अथवा: अनुवादस्य वा) एवं अभिषेकं कर्तुं , किं भवन्तः स्पष्टतया अवगच्छन्ति सन्दर्भः - दानियलः अध्यायः ९ श्लोकः २४?
→ "मसीहस्य" कारणात् तस्य एकः बलिदानः पवित्रीकृतान् नित्यं सिद्धान् करोति →
पृच्छतु: सदा कः पवित्रः भवितुम् अर्हति ?
उत्तरम्: अस्माकं पापानाम् कृते ख्रीष्टः पापबलिदानं कृतवान् इति विश्वासः ये "पवित्रिताः" सन्ति, ते अनन्तरूपेण सिद्धाः भविष्यन्ति → "शाश्वतरूपेण सिद्धाः" इत्यस्य अर्थः अनन्तरूपेण पवित्राः, पापरहिताः, पापं कर्तुं असमर्थाः, निर्दोषाः, निर्मलाः, अनन्तकालं यावत् पवित्राः च न्याय्याः भविष्यन्ति! →किमर्थम् ? →यतो हि अस्माकं "पुनर्जन्म" नूतनः मनुष्यः ख्रीष्टस्य "अस्थिमांसस्य मांसस्य च" अस्ति, तस्य शरीरस्य अङ्गाः, येशुमसीहस्य शरीरं जीवनं च! परमेश्वरात् जातं अस्माकं जीवनं ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति। आमेन् । अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
( २ ) ९. ईश्वरजनितः नवपुरुषः → वृद्धस्य न भवति
बाइबिलस्य अध्ययनं कुर्मः रोमियो ८:९ यदि परमेश्वरस्य आत्मा युष्मासु निवसति तर्हि यूयं मांसस्य न अपितु आत्मायाः सन्ति। यदि कस्यचित् ख्रीष्टस्य आत्मा नास्ति तर्हि सः ख्रीष्टस्य नास्ति।
[टीका]: यदि परमेश्वरस्य आत्मा भवतः अन्तः "निवसति" अर्थात् परमेश्वरात् "नवः मनुष्यः" जायते तर्हि भवतः मांसे नास्ति, अर्थात् "मांसस्य पुरातनः पुरुषः" इति। →यत् "नवः मनुष्यः" भवान् ईश्वरतः जातः सः मांसस्य "पुराणपुरुषस्य" नास्ति; यदि कस्यचित् ख्रीष्टस्य आत्मा नास्ति तर्हि सः ख्रीष्टस्य नास्ति। अतः, किं भवन्तः स्पष्टतया अवगच्छन्ति ?
→एषः ख्रीष्टे परमेश्वरः जगतः स्वस्य सामञ्जस्यं करोति, "न तु" →तेषां "पुराणपुरुषस्य मांसस्य" अपराधान् परमेश्वरात् जातं स्वस्य "नवमनुष्यस्य" प्रति आरोपयति, मेलस्य वचनं च तेभ्यः न्यस्तं करोति आमेन! ५ - १९
( ३ ) ९. एकदा उद्धारं प्राप्य कदापि नश्यन्तु, अपितु अनन्तजीवनं प्राप्नुवन्तु
इब्रानियों ५:९ इदानीं यदा सः सिद्धः अभवत्, तदा सः सर्वेषां कृते "शाश्वतमोक्षस्य" स्रोतः भवति यः तस्य आज्ञापालनं करोति।
योहनः १०:२७-२८ मम मेषाः मम वाणीं शृण्वन्ति, अहं तान् जानामि, ते मम अनुसरणं कुर्वन्ति। अहं च तान् अनन्तजीवनं ददामि → "ते कदापि न नश्यन्ति", मम हस्तात् तान् कोऽपि हर्तुं न शक्नोति। “यतो हि परमेश्वरः जगति एतावत् प्रेम कृतवान् यत् सः स्वस्य एकमात्रं पुत्रं दत्तवान् यत् यः कोऽपि तस्मिन् विश्वासं करोति सः न नश्यति अपितु अनन्तजीवनं प्राप्नुयात्
[टीका]: यतः ख्रीष्टः सिद्धः अभवत्, तस्मात् सः सर्वेषां कृते शाश्वतमोक्षस्य स्रोतः अभवत् ये "एकवारं सदा क्रूसे क्रूसे स्थापितः, मृतः, दफनः, पुनरुत्थानम् च ख्रीष्टेन सह" आज्ञापालनं कुर्वन्ति। आमेन् ! →येशुः अस्मान् अनन्तजीवनमपि ददाति →ये तस्मिन् विश्वासं कुर्वन्ति ते "कदापि न नश्यन्ति"। आमेन् ! → यदि मनुष्यस्य ईश्वरस्य पुत्रः अस्ति तर्हि तस्य जीवनं भवति यदि तस्य ईश्वरस्य पुत्रः नास्ति तर्हि तस्य जीवनं नास्ति। ये युष्मान् परमेश् वरस् य पुत्रस् य नाम् नः विश् वासिनः सन्ति, तेभ्यः अहं एतानि वचनानि लिखामि, येन यूयं ज्ञास्यन्ति यत् युष् माकं अनन्तजीवनम् अस्ति। आमेन् ! सन्दर्भ-१ योहन ५:१२-१३
प्रिय मित्र ! येशुना आत्मायाः कृते धन्यवादः → भवान् सुसमाचारप्रवचनं पठितुं श्रोतुं च अस्मिन् लेखे क्लिक् करोति यदि भवान् येशुमसीहस्य उद्धारकर्तारूपेण तस्य महान् प्रेम च स्वीकुर्वितुं "विश्वासं च" कर्तुं इच्छुकः अस्ति तर्हि वयं मिलित्वा प्रार्थनां कर्तुं शक्नुमः वा?
प्रिय अब्बा पवित्र पिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः स्वर्गीयपिता यत् भवतः एकमात्रं पुत्रं येशुं "अस्माकं पापानाम् कृते" क्रूसे मृत्यवे प्रेषितवान् → १ अस्मान् पापात् मुक्तं कुर्वन्तु, . २ नियमात् तस्य शापात् च अस्मान् मुञ्चतु, ३ शैतानस्य सामर्थ्यात् पातालस्य अन्धकारात् च मुक्ताः। आमेन् ! दफनश्च → ४ वृद्धं तस्य कर्माणि च विरह्य तृतीये दिने पुनरुत्थापितः → ५ अस्मान् न्याय्यं कुरुत! प्रतिज्ञातं पवित्रात्मानं मुद्रारूपेण गृहाण, पुनर्जन्म प्राप्नुत, पुनरुत्थानं कुर्वन्तु, उद्धारं प्राप्नुवन्तु, परमेश्वरस्य पुत्रत्वं प्राप्नुवन्तु, अनन्तजीवनं च प्राप्नुवन्तु! भविष्ये वयं स्वर्गीयपितुः उत्तराधिकारं प्राप्नुमः। प्रभुः येशुमसीहस्य नाम्ना प्रार्थनां कुर्वन्तु! आमेन्
स्तोत्रः - त्वं वैभवस्य राजा असि
अस्तु! अद्य अहं भवतां सर्वेषां सह मम साहचर्यं साझां कर्तुम् इच्छामि यत् प्रभुः येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम, पवित्रात्मनः प्रेरणा च भवतां सर्वेषां सह सर्वदा भवतु! आमेन्