ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
दानियलस्य अध्यायस्य ७, श्लोकानां २-३ कृते बाइबिलम् उद्घाट्य एकत्र पठामः: दानियलः अवदत्, अहं रात्रौ एकं दर्शनं दृष्टवान्, स्वर्गस्य चत्वारः वायुः समुद्रस्य उपरि उत्थाय प्रवहन्तः च दृष्टवान्। चत्वारः महापशवः समुद्रात् उद्भूताः, प्रत्येकं भिन्नरूपेण : १.
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "येशुना पुनरागमनस्य चिह्नानि"। नहि। ६ प्रार्थनां कुर्मः: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माभिः सह सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तान् प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: ये दानियलस्य प्रकाशितवाक्यस्य च पशून् अवगच्छन्ति दृष्टि .
उपर्युक्ताः प्रार्थनाः, याचनाः, मध्यस्थताः, धन्यवादः, आशीर्वादः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
पशुस्य दर्शनम्
पृच्छतु: " " . नृपशु "किमर्थः?"
उत्तरम्: " " . नृपशु ” इति “सर्प”, अजगरः, शैतानः, शैतानः, मसीहविरोधी च इति उपाधिं निर्दिशति (प्रकाशितवाक्यम् २०:२) ।
पृच्छतु: " " . नृपशु "किं पूर्वाभासं करोति?"
उत्तरम्: " " . नृपशु "अस्य संसारस्य राज्यानां, शैतानस्य राज्यस्य अपि प्रतिरूपं भवति।"
१ दुष्टस्य हस्ते सर्वं जगत् शेते →१ योहन ५:१९ पश्यन्तु
२ जगतः सर्वराष्ट्राणि →मत्ती ४:८ पश्यन्तु
३ जगतः राज्याः →सप्तमः स्वर्गदूतः स्वस्य तुरही वादयति स्म, तदा स्वर्गे उच्चैः स्वरः अभवत् यत्, “अस्माकं प्रभुस्य तस्य ख्रीष्टस्य च राज्यं जातम्, सः अनन्तकालं यावत् राज्यं करिष्यति (प्रकाशितवाक्यम् ११:” १५) २.
1. समुद्रात् चत्वारः बृहत् पशवः उपरि आगताः
दानियल [अध्यायः ७:२-३] दानियलः अवदत् यत् अहं रात्रौ एकं दर्शनं दृष्टवान्, स्वर्गस्य चत्वारि वायुः समुद्रे उत्थाय प्रवहन्तः च दृष्टवान्। समुद्रात् चत्वारः महापशवः उपरि आगताः, प्रत्येकं भिन्नरूपेण आकारयुक्ताः ।
प्रथमः सिंह इव → बेबिलोन साम्राज्यम्
तस्य गरुडपक्षाः आसन्, अहं पश्यन् पशुपक्षाः उद्धृताः, पशुः भूमौ उत्तिष्ठति, मनुष्यवत् पादद्वयेन स्थितवान्, सः पशुस्य हृदयं प्राप्तवान्। सन्दर्भ (दानियल ७:४) २.
द्वितीयः पशुः ऋक्षवत् → मेडो-फारसः
अन्यः ऋक्षसदृशः पशुः द्वितीयः पशुः तस्य आरुह्य उपविष्टः आसीत्, मुखस्य पृष्ठभागे त्रीणि। कश्चन पशुं आज्ञापितवान् यत्, "उत्थाय बहु मांसं भक्षयतु" इति सन्दर्भः (दानियल ७:५)।
तृतीयः पशुः चिता इव → ग्रीकपिशाचः
अनन्तरम् अहं पश्यन् अन्यं पशुं चतुरस्रं पक्षिपक्षं पश्यन् चतुः शिरः, तस्मै अधिकारः दत्तः। सन्दर्भ (दानियल ७:६) २.
चतुर्थः पशुः भयंकरः आसीत् → रोमनसाम्राज्यम्
तदा अहं रात्रौ दृष्टौ चतुर्थः पशुः अतीव भयंकरः अतिबलवान् पराक्रमी च महान् लोहदन्तः आसीत्, सः अवशिष्टं भक्षयन् चर्वयति स्म, अवशिष्टं च पादयोः अधः पदाति स्म। अयं पशुः प्रथमत्रिभ्यः बहु भिन्नः अस्ति अस्य शिरसि दश शृङ्गाः सन्ति । शृङ्गान् पश्यन् तेषु लघुतरं शृङ्गं वर्धितम्, अस्य शृङ्गस्य पुरतः पूर्वशृङ्गात् मूलैः उद्धृतं त्रिकोणम् आसीत् अस्य शृङ्गस्य नेत्राणि मानवनेत्राणि, अतिशयोक्तिवचनं मुखं च अस्ति । सन्दर्भ (दानियल ७:७-८) १.
परिचारकः चतुर्थस्य पशुस्य दर्शनं व्याख्यातवान् ।
पृच्छतु: चतुर्थः" । नृपशु "कस्य विषये निर्दिशति?"
उत्तरम्: रोमन साम्राज्यम्
(टिप्पणी: ऐतिहासिकलेखानुसारं बेबिलोनतः → मेडो-फारसः → ग्रीक-राक्षसराजा → रोमन-साम्राज्यतः ।)
पृच्छतु: चतुर्थस्य पशुशिरस्य " दश जिआओ "किमर्थः?"
उत्तरम्: शिरसि " . दश जिआओ "चतुर्थः पशुः ( रोमन साम्राज्यम् ) दशराजानां मध्ये उत्तिष्ठति।
पृच्छतु: रोमनसाम्राज्ये ये दश राजानः उत्तिष्ठन्ति?
उत्तरम्: विस्तृतं व्याख्यानं अधः
२७ ईपू - ३९५ ई. → रोमन साम्राज्यम्
३९५ ई. - ४७६ ई. → पाश्चात्य रोमन साम्राज्यम्
३९५ ई. - १४५३ ई. → पूर्वी रोमन साम्राज्य
प्राचीनरोमनसाम्राज्ये अन्तर्भवति स्म : इटली, फ्रान्स, जर्मनी, स्पेन, पुर्तगाल, आस्ट्रिया, स्विट्ज़र्ल्याण्ड्, ग्रीस, तुर्की, इराक्, प्यालेस्टाइन, मिस्र, इजरायल, वैटिकन् च । तथा च रोमनसाम्राज्यात् पृथक् कृताः बहवः देशाः, यथा अद्यतनः रूसः, अमेरिकादेशः, अन्ये बहवः देशाः च ।
पृच्छतु: अतः" दश जिआओ " " . दश राजानः कः ?
उत्तरम्: ते अद्यापि देशं न जितवन्तः
पृच्छतु: किमर्थम्?
उत्तरम्: यतो हि ते अद्यापि न आगताः, किन्तु आगत्य प्रकटिताः भविष्यन्ति, राज्यं च प्राप्नुयुः → यस्मात् "अद्भुतम् अस्ति"। बेबिलोन साम्राज्य → मेडो-फारस → ग्रीस → रोमन साम्राज्य → पादाः अर्धमृत्तिकाः अर्धं लोहं च दशम " " . प्रपद " " . ते दश शृङ्गाः दश राजानः | .
ये दश शृङ्गाः भवन्तः पश्यन्ति ते दश राजानः ते अद्यापि राज्यं न प्राप्तवन्तः, किन्तु किञ्चित्कालं यावत् तेषां पशूनां समानः अधिकारः, राजानां समानः अधिकारः च भविष्यति। सन्दर्भ (प्रकाशितवाक्य १७:१२) १.
पृच्छतु: अन्यत् " क्षियाओजियाओ "किमर्थः?"
उत्तरम्: " " . क्षियाओजियाओ ” → “ . शृंग "पशून् प्राचीनसर्पान् च निर्दिशति। अस्य शृङ्गस्य नेत्राणि सन्ति, मानवनेत्रवत् →" सर्प "सः मानवरूपेण प्रकटितः; तस्य मुखं महत् वदन् आसीत् → सः ईश्वरस्य मन्दिरे अपि उपविष्टवान्, आत्मानं ईश्वरः इति आह्वयति → अयं मनुष्यः २ थेस्सलोनिकी २:३-४ ( पौलः ) उक्तवान् " महापापः प्रकाशितवान् ", सः मिथ्या ख्रीष्टः अस्ति। तदेव स्वर्गदूतः उक्तवान्, "तदा राजा उत्तिष्ठति।"
तत्र स्थितः स इदम् अवदत्- "चतुर्थः पशुः चतुर्थं राज्यं जगति आगमिष्यति। सर्वराज्येभ्यः भिन्नं भविष्यति। सर्वभूमिं भक्षयिष्यति, पादयोः अधः च पदाति। अस्मात् च राज्यात् बहिः।" दशशृङ्गाः उत्पद्यन्ते, ततः प्रथमेभ्यः भिन्नः राजा उत्पद्यते, सः परमात्मनः समक्षं महतीं वचनं करिष्यति। सः च कालान् नियमान् च परिवर्तयितुं प्रयतते। सन्ताः तस्य हस्ते कालं यावत् समयं कालम् अर्धकालं यावत् प्रदास्यन्ति . सन्दर्भ (दानियल ७:२३-२५) १.
2. मेषबकस्य दर्शनम्
एन्जिल् गेब्रियलः दर्शनं व्याख्यायते
(1)द्विशृङ्गः मेषः
पृच्छतु: कः द्विशृङ्गः मेषः ?
उत्तरम्: मीडिया-फारसयोः राजा
यः मेषः द्विशृङ्गः त्वया दृष्टः सः मादीनां फारसस्य च राजा अस्ति। सन्दर्भ (दानियल ८:२०) २.
(2) बिली बक
पृच्छतु: बिलीबकः कः ?
उत्तरम्: ग्रीक राजा
पृच्छतु: ग्रीसदेशस्य राजा कः ?
उत्तरम्: अलेक्जेण्डर महान् (ऐतिहासिक अभिलेखाः) २.
पुरुषः बकः ग्रीसदेशस्य राजा अस्ति (ग्रीकभाषायां: मूलग्रन्थः यवनः; अधः समानः); सन्दर्भ (दानियल ८:२१) २.
(3)2300 दिवस दर्शन
१ भग्नं बृहत् शृङ्गाङ्गुलिम् →ग्रीकराजः "अलेक्जेण्डर् द ग्रेट्" इत्यस्य मृत्युः ३३३ ईपू वर्षे अभवत् ।
२ बृहशृङ्गमूलं चतुर्कोणान् प्ररोहति →"चत्वारः राजानः" इति चतुर्णां राज्यानां उल्लेखं कुर्वन्ति ।
कैसण्डरः →मैसिडोनिया-देशे शासनं कृतवान्
लाइसिमाचस → थ्रेस् तथा एशिया माइनर इत्यत्र शासनं कृतवान्
सेल्युकस → सीरियादेशं शासितवान्
टोलेमी → मिस्रदेशे शासनं कृतवान्
राजा टोलेमी →३२३-१९८ ई.पू
राजा सेलुसिड → १९८-१६६ ई.पू
राजा हस्मानी → १६६-६३ ई.पू
रोमन साम्राज्य → ६३ ई.पू.तः २७ ई.पू.-१४५३ ई.पू
३ चतुर्कोणेषु एकस्मात् अल्पं राज्यं प्रवृद्धम् → चतुर्कोणानां अन्ते राजा उत्थितः
पृच्छतु: कोऽयं लघु शृङ्गं बलवत्तरं बलवत्तरं भवति ।
उत्तरम्: रोमन साम्राज्यम्
पृच्छतु: उत्पद्येत राजा तव नित्यं होमहृत्य तव अभयारण्यं नाशयिष्यति।
उत्तरम्: ख्रीष्टविरोधी।
७० तमे वर्षे घृणितम् विनाशकारी च रोमन साम्राज्यम् " । जनरल टाइटस"। सः यरुशलेमम् आकृष्य होमबलिम् अपास्य पवित्रस्थानं च नाशितवान्। सः ख्रीष्टविरोधिनां प्रतिनिधिः अस्ति .
→→एतेषां चतुर्णां राज्यानां अन्ते यदा नियमभङ्गकानां पापाः पूर्णाः भविष्यन्ति तदा राजा उग्ररूपः द्विगुणप्रयोगक्षमता च उत्पद्यते... सः शक्तिं प्रयोक्ष्यति स्वस्य वञ्चनासिद्ध्यर्थम्, सः स्वहृदयेन अभिमानी भविष्यति, तदा सः तान् बहून् जनान् नाशयिष्यति, किन्तु ते मनुष्यस्य हस्तेन न विनश्यन्ति। २३०० दिवसस्य दर्शनं सत्यम् अस्ति , परन्तु भवद्भिः एतत् दर्शनं मुद्रयितव्यं यतः एतत् आगामिनां बहुदिनानां विषये वर्तते। "सन्दर्भः (दानियल ८:२३-२६)
3. दक्षिणस्य राजा उत्तरस्य राजा च
(1)दक्षिणराजः
पृच्छतु: दक्षिणस्य राजा कः ?
उत्तरम्: टोलेमेयसः प्रथमः सोटेर्... षड्पुस्तकानां अनन्तरं बहुदेशानां राजा। इदानीं मिस्र, इराक, इरान्, तुर्की, सीरिया, प्यालेस्टाइन इत्यादीनां देशानाम् उल्लेखं करोति येषां मूर्तिपूजकविश्वासाः सन्ति → ते सर्वे "पशुस्य", दक्षिणस्य राजानः प्रतिनिधिः सन्ति।
"दक्षिणराजः बलवान् भविष्यति, तस्य एकः सेनापतिः तस्मात् अधिकः शक्तिशाली भविष्यति, तस्य अधिकारः भविष्यति, तस्य अधिकारः च महत् भविष्यति। सन्दर्भः (दानियल ११:५)
(2)उत्तरस्य राजा
पृच्छतु: उत्तरस्य राजा कः ?
उत्तरम्: एण्टिओकस् प्रथमतः एपिफेनिस् चतुर्थः इत्यादयः पश्चात् रोमनसाम्राज्यं, तुर्की-ओटोमन-साम्राज्यं... इत्यादीन् देशान् निर्दिशन्ति । केचन वदन्ति यत् रूसदेशः अस्ति” इति । ऐतिहासिक अभिलेखाः अशुभाः सन्ति "अहम् अत्र इतः परं तस्य चर्चा न करिष्यामि। अपि बहवः चर्चाः सन्ति ये स्वस्य नव-कन्फ्यूशियस-तर्कस्य उपयोगं कृत्वा बकवासं कुर्वन्ति। सेवेन्थ-डे एडवेन्टिस्ट्-धर्मस्य जनाः वदन्ति यत् एतत् रोमन-कैथोलिक-चर्चः, अमेरिका-देशः च। किं भवन्तः तत् विश्वसन्ति? वार्तालापं कुर्वन्ति बकवासः असत्यं प्रति नेष्यति तथा च पिशाचेन सहजतया उपयोक्तुं शक्यते अतः, किं भवन्तः अवगच्छन्ति?
(3)विनाशस्य घृणितम्
१ एकवर्षे द्विवर्षे अर्धवर्षे
जलस्य उपरि स्थितं सनीवस्त्रधारिणं स्वर्गं प्रति वामदक्षिणहस्तौ उत्थाप्य नित्यजीवितस्य शपथं कृत्वा श्रुतवान् यत्, “न भविष्यति यावत् कालः, द्विवारं, अर्धकालः च। यदा सन्तानाम् सामर्थ्यं भग्नं भविष्यति।”
२ एकसहस्रं द्विशतं नवतिदिनम्
यदा नित्यं होमहलिः अपहृत्य विनाशस्य घृणितस्य स्थापनं भवति तदा आरभ्य एकसहस्रं द्विशतं नवतिं दिवसं भविष्यति। सन्दर्भः (दानियल १२:११) २.
पृच्छतु: कति वर्षाणि सहस्राणि त्रिशतानि नवतिदिनानि।
उत्तरम्: सार्धत्रिवर्षम् →विनाशस्य घृणितम्" । पापी "नित्यं होमहरणं हृतं विनाशघृणां च स्थापिते सति सहस्रं द्विशतं नवति दिवसं भविष्यति अर्थात् कालः कालः अर्धकालः इत्यर्थः " इति प्रकाशितम्। सार्धत्रिवर्षम् "सन्तानाम् सामर्थ्यं भङ्गयित्वा ख्रीष्टियानानां उत्पीडनं कुरुत।"
३ सहस्रं त्रिशतं पञ्चत्रिंशत् दिवसम्
पृच्छतु: त्रिशतं पञ्चत्रिंशत् दिवससहस्रं किं प्रतिपादयति ।
उत्तरम् : १. जगतः अन्त्यस्य येशुमसीहस्य आगमनस्य च प्रतीकं भवति .
धन्यः सहस्रं त्रिशतं पञ्चत्रिंशत् दिवसं यावत् प्रतीक्षते। सन्दर्भ (दानियल १२:१२) २.
【प्रकाशनम्】
4. समुद्रात् उत्थितः पशुः
【 ९. प्रकाशितवाक्यम् १३:१ 】 २. अहं समुद्रात् बहिः आगच्छन्तं पशुं दृष्टवान्, यस्य दशशृङ्गाः सप्तशिरः च आसीत्, तस्य शृङ्गेषु दशमुकुटाः, तस्य शिरसि निन्दनीयं नाम च आसीत्। .
पृच्छतु: समुद्रं कः पशवः मध्यतः उपरि आगच्छति ?
उत्तरम्: महापापः प्रादुर्भवति
【 ९. पशुस्य लक्षणम् 】 २.
१ दश शृङ्गा सप्त शिराः
२ दशशृङ्गेषु दशमुकुटैः
३ सप्तशिराः निन्दनीयं नाम धारयन्ति
(प्रलोभनं, वञ्चनं, मृषावादं, सन्धभङ्गं, ईश्वरस्य प्रतिरोधः, नाशः, वधः च सन्ति “ महिमा ”→ अयम् राजमुकुट निन्दनीयं नाम अस्ति ) ९.
४ चिताकाराकारः
५ ऋक्षपादवत् पादाः
६ सिंह इव मुखम् .
[प्रकाशितवाक्यम् १३:३-४] अहं च दृष्टवान् यत् पशूनां सप्तशिरःसु एकस्य मृत्युव्रणः इव आसीत्, किन्तु मृत्युव्रणः स्वस्थः अभवत्। पृथिव्यां सर्वे जनाः विस्मिताः भूत्वा पशुं अनुसृत्य अजगरं पूजयन्ति स्म, यतः सः पशुं स्वाधिकारं दत्तवान्, ते च पशुं भजन्ति स्म, “कोऽयं पशुः सदृशः, को युद्धं कर्तुं शक्नोति” इति तेन सह?"
पृच्छतु: " " . नृपशु "क्षतिः मृतः वा इति किम्?"
उत्तरम्: येशुमसीहः मृतात् → क्षतिग्रस्तः पुनरुत्थापितः” सर्प "पशुस्य शिरः, बहवः जनाः सुसमाचारं विश्वसन्ति येशुमसीहे च विश्वासं कुर्वन्ति!
पृच्छतु: तत्" नृपशु “मृतो वा क्षतिग्रस्तोऽपि चिकित्सा इति किम् ।
उत्तरम्: अन्तिमजन्मः दुःखं प्राप्नोत् " । सर्प "पशुवञ्चनं, (यथा।" पत्रम् बौद्धधर्मः, इस्लामधर्मः वा अन्ये मूर्तिपूजकधर्माः इत्यादयः), बहवः जनाः सच्चिदानन्दं त्यक्त्वा सुसमाचारं वा येशुं वा न विश्वसन्ति। पृथिव्यां सर्वे जनाः पशूम् अनुसृत्य पशुं पूजयन्ति” इति । मूर्तिः ", अजगरं पूजय →" महापापः प्रादुर्भवति "अतः" नृपशु "मृताः क्षतिग्रस्ताः च स्वस्थाः अभवन्।"
[प्रकाशितवाक्यम् १३:५] तस्मै महतीं वचनं निन्दां च वक्तुं मुखं दत्तं, द्वाचत्वारिंशत् मासान् यावत् यथा इच्छति तथा कर्तुं अधिकारः च दत्तः।
पृच्छतु: चत्वारिंशत् मासान् यथा इष्टं करणं किम् ।
उत्तरम्: साधवः प्रसवन्ति " . नृपशु "हस्त【 सार्धत्रिवर्षम् 】→ सन्तैः सह युद्धं कर्तुं विजयं च दत्तवान्, सर्वेषां गोत्रेषु, जनेषु, भाषासु, राष्ट्रेषु च अधिकारं दत्तवान्। ये केऽपि पृथिव्यां निवसन्ति ते तां भजिष्यन्ति, येषां नामानि संसारस्य निर्माणात् आरभ्य हतस्य मेषस्य जीवनग्रन्थे न लिखितानि। सन्दर्भ (प्रकाशितवाक्य १३:७-८) १.
5. पृथिव्याः पशुः
पृच्छतु: भूः कः पशुः उपरि आगच्छति ?
उत्तरम्: मिथ्या ख्रीष्टः, मिथ्या भविष्यद्वादिः .
पृच्छतु: किमर्थम्?
उत्तरम्: " " . नृपशु "शृङ्गद्वयं यथा।" मेषस्य समानम् , मनुष्यस्य मुखेन पशुहृदयेन च, मिथ्यादेवानां मार्गं प्रचारयति, पृथिव्यां निवसतां च वञ्चयति, अजगर इव वदति, सर्वेषां कृते पशुस्य प्रतिमां पूजयितुं करोति यदि ते न पूजयन्ति , तान् हन्ति । नृपशु "चिह्नस्य ६६६ इति . सन्दर्भ (प्रकाशितवाक्य १३:११-१८) १.
6. रहस्यं, महान् बेबिलोन
(1)बृहत् वेश्या
पृच्छतु: महती वेश्या किम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
१ चर्चः पृथिव्याः राजाभिः सह मित्रतां करोति - व्यभिचारं कुर्वन् . (प्रकाशितवाक्यम् १७:१-६ पश्यन्तु)
२ यस्य आधारः नियमपालनम् . (गलाती अध्याय ३ श्लोकः १० रोमियो अध्यायः ७ श्लोकः १-७ च पश्यन्तु)
३ जगतः मित्राणि, मिथ्यादेवविश्वासिनः, मिथ्यादेवपूजकाः . (याकूब ४:४ पश्यन्तु)
(2)महावेश्या आरुह्य पशुः
१ " " . सप्त शिरः दश शृङ्गाणि च ” → समुद्रात् उत्पद्यमानः “दशशृङ्गः सप्तशिरः” इति पशुः स एव ।
[दूतः दर्शनं व्याख्यायते]।
२ " " . सप्त शिरः ” → एते सप्त पर्वताः येषु स्त्री उपविशति ।
अत्र बुद्धिमान् मनः चिन्तयितुं शक्नोति। सप्त शिरः ते सप्त पर्वताः सन्ति येषु सा महिला उपविष्टवती सन्दर्भः (प्रकाशितवाक्यम् १७:९)।
पृच्छतु: "यत्र स्त्री उपविशति"। सप्त पर्वताः "किमर्थः?"
उत्तरम्: विस्तृतं व्याख्यानं अधः
" " . बुद्धिमान् हृदयम्” २. : निर्दिशति saint, क्रिश्चियन उक्तवान्
"पर्वत" : निर्दिशति ईश्वरस्य आसनं, सिंहासनम् उक्तवान्,
"सप्तपर्वताः" । : निर्दिशति सप्त देवस्य चर्चाः .
शैतान स्वस्य उन्नतिं कर्तुं सिंहासनम् , सः उपविष्टुम् इच्छति पर्वते दलम्
महिला उपविष्टः "सप्तपर्वताः" । अर्थात् सप्त चर्चाः उपरि सन्तानाम् सामर्थ्यं भङ्गयतु, तदा सन्ताः तस्य हस्ते कालं यावत्, द्विवारं, अर्धकालं वा समर्पिताः भविष्यन्ति।
त्वया हृदये उक्तं यत्, ‘अहं स्वर्गम् आरोहयिष्यामि; अहं मम सिंहासनं उत्थापयिष्यामि देवतारकाणां उपरि; अहं पार्टीपर्वते उपविष्टुम् इच्छामि , अत्यन्तं उत्तरे । सन्दर्भ (यशायाह १४:१३) १.
३ " " . दश जिआओ ”→दशराजा इति ।
यत् त्वया दृष्टम् दश शृङ्गाः दश राजानः ; ते अद्यापि देशं न जितवन्तः , किन्तु किञ्चित्कालं यावत् तेषां पशूनां समानः अधिकारः राजानः समानः अधिकारः च भविष्यति। सन्दर्भ (प्रकाशितवाक्य १७:१२) १.
४ व्यभिचारिणी यत्र उपविशति तानि जलानि
तदा दूतः मां अवदत्, "भवता दृष्टं जलं यस्मिन् व्यभिचारिणी उपविष्टा आसीत्, ते बहवः जनाः, जनसमूहाः, राष्ट्राणि, भाषाः च सन्ति। सन्दर्भः (प्रकाशितवाक्यम् १७:१५)
(३) भवता बेबिलोननगरं त्यक्तव्यम्
अहं च स्वर्गाद् वाणीं श्रुतवान् यत्, “मम प्रजाः, . तस्मात् नगरात् बहिः आगच्छतु , मा भूत् तस्याः पापेषु भागं न प्राप्नुथ, तस्याः व्याधिः न भोक्तुं शक्यते (प्रकाशितवाक्यम् १८:४)
(4)बबिलोनस्य महान् नगरः पतितः
तदनन्तरं मया स्वर्गात् अन्यं दूतं महता अधिकारेण अवतरन्तं दृष्टं, तस्य महिमानेन पृथिवी प्रकाशिता। सः उच्चैः उद्घोषितवान् - “बबिलोनस्य महान् नगरः पतितः अस्ति! ! राक्षसानां निवासस्थानं, प्रत्येकस्य अशुद्धात्मनः च गुहा अभवत् । कारागृह ; सन्दर्भ (प्रकाशितवाक्यम् १८:१-२) १.
सुसमाचारस्य प्रतिलेखसाझेदारी, परमेश्वरस्य आत्मायाः कार्यकर्तारः, भ्राता वाङ्ग * युन्, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्, अन्ये च सहकर्मिणः येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च। ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्रम् : नष्टोद्यानात् पलायनम्
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्
२०२२-०६-०९