ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यस्य ८ अध्यायस्य ६ श्लोकस्य कृते बाइबिलम् उद्घाट्य एकत्र पठामः: सप्त तुरहीभिः सप्तदूताः वादयितुं सज्जाः आसन्।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "संख्या ७" । प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयन्तु, तेषां हस्तेषु लिखितेन सत्यवचनेन, सत्यवचनेन च ते प्रचारयन्ति, यत् अस्माकं मोक्षाय, महिमा, अस्माकं शरीरस्य मोक्षाय च सुसमाचारः अस्ति अस्माकं कृते यथासमये, येन वयं आध्यात्मिकजीवनं अधिकं प्रचुरं प्राप्नुमः आमेन प्रभुः येशुः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं पश्यामः च। ईश्वरेण दत्तानां सप्ततुरङ्गानाम् रहस्यं सर्वे बालकाः अवगच्छन्तु। आमेन् !
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
प्रकाशितवाक्यम् [अध्यायः ८:६] सप्त तुरहीभिः सह सप्तदूताः वादयितुं सज्जाः आसन्।
1. तुरही
पृच्छतु: सप्तशाखा तुरही किम् ?
उत्तरम्: " " . संख्या " साधनानि तुरही अर्थात् सप्त तुरहीहस्तेषु सप्तदूताः वादयितुं सज्जाः आसन्।
पृच्छतु: तुरही इति किम् ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1)युद्धाय
पुरा काले सेनायां आदेशप्रवाहार्थं प्रयुक्तं वायुयन्त्रं कृशनलिकां विशालमुखं च नलिकां आकारं भवति स्म, तत् प्रथमं वेणुकाष्ठादिभिः निर्मितम्, पश्चात् ताम्र-रजत-वा... स्वर्णं।
परमेश् वरः मूसाम् अवदत् , “भवता सङ्घं आहूय शिबिरं चालयितुं रजतस् य तुरङ्गद्वयं कृत्वा सङ्घे समागमिष् यति। तंबूद्वारे यदि त्वं एकं प्रहारं करोषि तर्हि इस्राएलस्य सेनायाः सर्वे नेतारः भवतः समीपं समागमिष्यन्ति यदा त्वं उच्चैः शब्दं वादयसि तदा पूर्वदिशि सर्वे शिबिराः बहिः गमिष्यन्ति। त्वां पीडयन्तः शत्रून् प्रति युद्धं कर्तुं उच्चैः स्वरेण तुरहीम् वादयतु , येन युष्माकं परमेश् वरस् य समक्षं स्मर्यते। शत्रुभ्यः अपि तारितम् . सन्दर्भ (गणना १०:१-५, ९ तथा ३१:६)
संख्या [अध्यायः ३१:६] अतः मूसा प्रत्येकं गोत्रात् सहस्रं पुरुषान् प्रेषितवान् युध् , एलियाजरस्य पुरोहितस्य पुत्रं फिनाहासं स्वेन सह प्रेषितवान्; उच्चैः तुरहीम् वादयतु .
(२) प्रशंसार्थं प्रयुक्तः
पुरातननियमस्य वाद्यं वाद्यसङ्गीतं " " इति उच्यते स्म । शृंग ”, तुरही वादयित्वा ईश्वरस्य स्तुतिं कुर्वन्तु।
सुखदिनेषु, भोजेषु, अमावस्यासु च होमानि शान्तिहोमानि च कुरु । तुरही वादयतु , एतत् च भवतः परमेश्वरस्य समक्षं स्मारकं भविष्यति। अहं भवतः परमेश् वरः परमेश् वरः अस्मि। ” सन्दर्भः (गणना अध्यायः १० श्लोकः १० तथा १ इतिहासः अध्यायः १५ श्लोकः २८)
2. तुरहीम् उच्चैः वादयन्तु
पृच्छतु: यदा दूतः स्वस्य तुरही वादयति तदा तस्य किं अर्थः ?
उत्तरम् : स्वर्गस्य एकतः स्वर्गस्य परं पार्श्वे ख्रीष्टियानान् सङ्गृह्यताम् .
तूर्यध्वनिना स दूतं प्रेषयिष्यति। तस्य मतदाता , सर्वदिशाभ्यां (चतुष्कोण: मूलपाठः वायुः), २. अस्मात् पार्श्वतः परं यावत् सर्वे समाहृताः . "सन्दर्भः (मत्ती २४:३१)
3. अन्तिम तुरही वादनम्
पृच्छतु: तुरही अन्तिमवलयः अस्माकं किं भविष्यति ?
उत्तरम् : येशुः आगच्छति अस्माकं शरीराणि च मोचिताः भवन्ति! आमेन् !
विस्तृतं व्याख्यानं अधः
(1)मृताः पुनरुत्थापिताः भविष्यन्ति
(2) अमरः भव
(३) अस्माकं शरीरे परिवर्तनस्य आवश्यकता वर्तते
(4)मृत्युः ख्रीष्टस्य जीवनेन निगलितः भवति
मुहूर्तमात्रं निमिषे तुरही | अन्तिमः प्रहारः कालः। तुरही हि ध्वनयिष्यति, मृताः अमृताः पुनरुत्थापिताः भविष्यन्ति , अस्माकं परिवर्तनमपि आवश्यकम्। अयं भ्रष्टः भवितुमर्हति (भवतु: मूलपाठः अस्ति धारयतु ;त एव अधः) अमरः, अयं मर्त्यः अमरत्वं धारयितव्यम्। यदा अयं भ्रष्टः अविनाशं धारयति, अयं मर्त्यः अमृतत्वं धारयति, तदा लिखितम् अस्ति। मृत्युः विजयेन निगलितः भवति "वचनं सत्यम् अभवत्। सन्दर्भः (१ कोरिन्थियों १५:५२-५४)
(5) भगवन्तं मिलितुं मेघेषु एकत्र गृह्णीयुः
यतः प्रभुः स्वयम् उद्घोषेण, प्रधानदूतस्य वाणेन, परमेश्वरस्य तुरहीना च स्वर्गात् अवतरति, ततः ख्रीष्टे मृताः प्रथमं पुनरुत्थानं करिष्यन्ति। पश्चात् वयं जीविताः अवशिष्टाः च तेषां सह मेघेषु गृहीताः भविष्यामः यत् वायुना भगवन्तं मिलितुं शक्नुमः। एवं वयं भगवता सह सदा भविष्यामः। सन्दर्भ (१ थेस्सलोनिकी ४:१६-१७)
(६) भगवतः यथार्थं स्वरूपं अवश्यमेव द्रक्ष्यामः
प्रिय भ्रातरः, वयम् अधुना ईश्वरस्य बालकाः स्मः, भविष्ये वयं कीदृशाः भविष्यामः इति अद्यापि न प्रकाशितम् किन्तु वयं जानीमः यत् यदि भगवता प्रादुर्भवति तर्हि वयं तस्य सदृशाः भविष्यामः यतः वयं तं यथावत् द्रक्ष्यामः . सन्दर्भ (१ योहन ३:२) २.
(७) ईश्वरस्य प्रियपुत्रस्य राज्ये वयं भगवता सह सदा भविष्यामः।
सुसमाचारस्य प्रतिलेखसाझेदारी, परमेश्वरस्य आत्मायाः कार्यकर्तारः, भ्राता वाङ्ग * युन्, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्, अन्ये च सहकर्मिणः येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च। ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्रम् : सर्वे राष्ट्राणि भगवतः स्तुतिं कर्तुं आगमिष्यन्ति
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभुः येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्