ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यस्य ६ अध्यायस्य १ श्लोकस्य कृते बाइबिलम् उद्घाट्य एकत्र पठामः: अहं दृष्टवान् यदा मेषः सप्तमुद्रासु प्रथमां मुद्रां उद्घाटितवान् तदा चतुर्णां जीवानां मध्ये एकं वज्रवत् स्वरेण आगच्छतु इति श्रुतवान्!”
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "मेषः प्रथममुद्रां उद्घाटयति"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: यदा प्रभुः येशुः पुस्तकस्य प्रथममुद्रां उद्घाटयति तदा प्रकाशितवाक्यस्य पुस्तकस्य दर्शनानि भविष्यद्वाणीनि च अवगच्छन्तु . आमेन् !
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
【प्रथम मुद्रा】
प्रकाशितवाक्यम् [अध्यायः ६:१] यदा अहं मेषशावकं सप्तमुद्राणाम् प्रथमं मुद्रां उद्घाटयन्तं दृष्टवान् तदा चतुर्णां जीवानां मध्ये एकं वज्रवत् स्वरेण “आगच्छतु!”
पृच्छतु: मेषशावना उद्घाटिता प्रथमा मुद्रा का?
उत्तरम्: विस्तृतं व्याख्यानं अधः
मेषस्य मुद्रा प्रकाशिता भवति।
1. दर्शनेषु भविष्यद्वाणीषु च मुद्रणं कर्तुं 2300 दिवसाः
२३०० दिवसस्य दृष्टिः सत्या, परन्तु भवद्भिः एतां दृष्टिः मुद्रितव्या यतः एषा दृष्टिः आगमिष्यमाणानां बहूनां दिवसानां विषये वर्तते । "सन्दर्भः (दानियल ८:२६)
पृच्छतु: २३०० दिवसीयदृष्टेः किं अर्थः ?
उत्तरम्: महाक्लेश →विनाशस्य घृणितम्।
पृच्छतु: विनाशस्य घृणितम् कः ?
उत्तरम्: प्राचीनः "सर्पः", अजगरः, शैतानः, शैतानः, मसीहविरोधी, पापस्य मनुष्यः, पशुः तस्य प्रतिमा च, मिथ्या ख्रीष्टः, मिथ्याभविष्यद्वादिः।
(1) विनाशस्य घृणितम्
प्रभुः येशुः अवदत् - "भवन्तः दानियलभविष्यद्वादिना उक्तं 'विनाशस्य घृणितम्' पवित्रस्थाने स्थितं पश्यन्ति (ये एतत् शास्त्रं पठन्ति तेषां अवगमनस्य आवश्यकता वर्तते)। सन्दर्भः (मत्ती २४:१५)
(२) महापापः प्रकाश्यते
मा कश्चित् युष्मान् प्रलोभयतु यथापि तस्य विधिः, यतः तानि दिनानि न आगमिष्यन्ति यावत् धर्मत्यागः धर्मत्यागः च न आगमिष्यति, पापस्य पुरुषः विनाशपुत्रः प्रकाशितः न भविष्यति। सन्दर्भ (२ थेस्सलोनिकी २:३) १.
(३) द्विसहस्रत्रिशतदिनदर्शनम्
अहं पवित्रजनानाम् एकस्य वचनं श्रुतवान्, अपरः पवित्रः वदन्तं पवित्रं पृष्टवान्, "कः नित्यं होमबलिं विनाशपापं च हरति, यः पवित्रस्थानं इस्राएलस्य सेनाः च पदाति" "कियत्कालं यावत् भविष्यति? दर्शनस्य सिद्ध्यर्थं आवश्यकम्?" सः मां अवदत्, "द्विसहस्रत्रिशतदिनानन्तरं पवित्रस्थानं शुद्धं भविष्यति।" सन्दर्भः (दानियल ८:१३-१४)
(4)दिनानि ह्रस्वाः भविष्यन्ति
पृच्छतु: के दिवसाः न्यूनीकृताः भवन्ति ?
उत्तरम्: २३०० महासंकटदर्शनस्य दिवसाः ह्रस्वाः भवन्ति।
तदा हि महाक्लेशः भविष्यति, यथा जगतः आरम्भात् अधुना यावत् न आसीत्, पुनः कदापि न भविष्यति। यावत् ते दिवसाः ह्रस्वाः न भवन्ति स्म, तावत् कोऽपि मांसः उद्धारितः न स्यात्, किन्तु निर्वाचितानाम् कृते ते दिवसाः लघुः भविष्यन्ति। सन्दर्भ (मत्ती २४:२१-२२) २.
(5) एकवर्षं द्विवर्षम् अर्धवर्षम्
पृच्छतु: “महासंकटस्य” समये कति दिवसाः न्यूनीकृताः?
उत्तरम्: एकवर्षं द्विवर्षम् अर्धवर्षम्।
सः परमात्मनः समक्षं गर्वपूर्णवचनानि वदिष्यति, परमात्मनः सन्तान् पीडयिष्यति, कालान् नियमान् च परिवर्तयितुं प्रयतते। सन्ताः तस्य हस्ते कालं यावत् समयं कालम् अर्धकालं यावत् प्रदास्यन्ति। सन्दर्भ (दानियल ७:२५) २.
(6) एकसहस्रं द्विनवतिदिनम्
यदा नित्यं होमहलिः अपहृत्य विनाशस्य घृणितस्य स्थापनं भवति तदा आरभ्य एकसहस्रं द्विशतं नवतिं दिवसं भविष्यति। सन्दर्भः (दानियल १२:११) २.
(7)द्वचत्वारिंशत् मासाः
किन्तु मन्दिरस्य बहिः प्राङ्गणं अपरिमितं त्यक्तव्यं यतः तत् अन्यजातीयानां कृते दत्तम् अस्ति, ते द्वाचत्वारिंशत् मासान् यावत् पवित्रनगरं पादयोः अधः पदाति। सन्दर्भ (प्रकाशितवाक्य ११:२) २.
2. धनुर्धरः श्वेताश्वमारुह्य विजयानन्तरं विजयते
प्रकाशितवाक्यम् [अध्यायः ६:२] ततः अहं पश्यन् एकः श्वेतवर्णीयः अश्वः अश्वे उपविष्टस्य धनुः आसीत्, तस्मै मुकुटं दत्तम्। ततः सः निर्गतः विजयी विजयी च।
पृच्छतु: श्वेताश्वः किं प्रतीकं भवति ?
उत्तरम्: श्वेताश्वः शुद्धतायाः, शुद्धतायाः च प्रतीकः अस्ति ।
पृच्छतु: सः "श्वेतश्वे" कस्य आरुह्य अस्ति ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
प्रथममुद्रायाः लक्षणं उद्घाटयन् : १.
१ श्वेताश्वं दृष्टवान् → (कस्य दृश्यते?)
२ अश्वमारुह्य → (श्वेताश्वं कः आरुह्य?)
३ धनुर्धारणम् → (धनुषा किं करोषि ?) १.
४ मुकुटं च दत्तम् → (केन मुकुटं दत्तवान्?)
५ सः निर्गतः → (किमर्थं निर्गतवान्?)
६ विजयः विजयश्च → (केन पुनः विजयः?)
3. सत्यानां/असत्यमसीहानां भेदं कुर्वन्तु
(1)सत्यस्य असत्यस्य च कथं भेदः
"श्वेतश्वः" → पवित्रतायाः प्रतीकं प्रतिनिधियति
"अश्ववाहनः धनुषं धारयति" → युद्धस्य वा युद्धस्य वा प्रतीकम्
“मुकुटं च दत्तम्” → मुकुटं अधिकारं च कृत्वा
"सः च बहिः आगतः" → सुसमाचारं प्रचारयतु?
“पुनः विजयः विजयः च” → सुसमाचारस्य प्रचारस्य पुनः विजयः विजयः च भवति?
अनेकाः चर्चाः ते सर्वे मन्यन्ते यत् "शुक्लश्वारूढः" "मसीहः" प्रतिपादयति।
एतत् प्रारम्भिकमण्डलीयानां प्रेरितानां प्रतीकं भवति ये सुसमाचारप्रचारं कृत्वा पुनः पुनः विजयं प्राप्तवन्तः।
(२) राजानां राजा ख्रीष्टस्य लक्षणम् : १.
१ अहं स्वर्गं उद्घाटितं पश्यन् आसम्
२ तत्र श्वेताश्वः अस्ति
३ अश्वमारुह्य यः प्रामाणिकः सत्यवादी उच्यते
४ न्यायं करोति धर्मेण युद्धं च करोति
५ तस्य नेत्राणि अग्निवत् सन्ति
६ तस्य शिरसि बहवः मुकुटाः सन्ति
७ तत्र च नाम लिखितम् अस्ति यत् स्वतः परं कोऽपि न जानाति।
८ सः मानवरक्तेन सिञ्चितवस्त्राणि धारयति स्म
९ तस्य नाम परमेश्वरस्य वचनम् अस्ति।
१० स्वर्गस्थाः सेनाः श्वेताश्वारुह्य शुक्लशुक्लवस्त्रधारिणः तं अनुगच्छन्ति ।
११ तस्य मुखात् तीक्ष्णः खड्गः राष्ट्राणां प्रहारार्थं निर्गच्छति
१२ तस्य वस्त्रे ऊरुभागे च नाम लिखितम् आसीत् यत् - "राजराजः, प्रभुनाथः" इति ।
टीका: सच्चा ख्रीष्टः →सः श्वेताश्वेन मेघेषु च स्वर्गात् अवतरति, सः विश्वासी सत्यः इति उच्यते, धर्मे सः न्यायं करोति युद्धं च करोति। तस्य नेत्राणि अग्निना इव आसन्, तस्य शिरसि बहु मुकुटाः, तस्य उपरि एकं नाम लिखितं यत् स्वतः परं कोऽपि न जानाति स्म। सः मानवरक्तेन सिञ्चितवस्त्रेण परिणतः आसीत्, तस्य नाम परमेश्वरस्य वचनम् आसीत् । स्वर्गस्थाः सर्वे सेनाः श्वेताश्वारूढाः शुक्लशुक्लवस्त्रधारिणः च तं अनुगच्छन्ति। "धनुर्ग्रहणस्य आवश्यकता नास्ति" →तस्य मुखात् तीक्ष्णः खड्गः निर्गतः ( पवित्र आत्मा खड्गः अस्ति ), able to smite the nations.. तस्य वस्त्रे ऊरुभागे च नाम लिखितम् आसीत् यत् “राजराज, प्रभुनाथ।
→ क्रिश्चियन →यतो हि वयं मांसशोणितयोः विरुद्धं न मल्लयुद्धं कुर्मः, अपितु राज्यपालैः, शक्तिभिः, संसारस्य अन्धकारस्य शासकैः सह, उच्चस्थानेषु आध्यात्मिकदुष्टतायाः विरुद्धं मल्लयुद्धं कुर्मः → ईश्वरेण दत्तं आध्यात्मिकं कवचं धारयन्तु , धारयन्तः ( आत्मायाः खड्गः ) अर्थात् ईश्वरस्य वचनम् कदापि अनेकाः स्रोताः प्रार्थना पिशाचस्य उपरि/पिशाचस्य उपरि विजयाय प्रार्थयन्तु। एवं प्रकारेण किं त्वं भेदं अवगच्छसि, वक्तुं च शक्नोषि ? इफिसी ६:१०-२० पश्यन्तु
स्तोत्रम् : अद्भुत अनुग्रह
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्