ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन् ।
मत्ती अध्यायः २४ श्लोकः ३ यावत् अस्माकं बाइबिलम् उद्घाट्य एकत्र पठामः यत् यदा येशुः जैतुनपर्वते उपविष्टः आसीत् तदा तस्य शिष्याः एकान्ते मनसि अवदन्, “अस्मान् कथयतु, एतानि कदा अभवन्? तव आगमनस्य युगान्तस्य च किं लक्षणम् । " " .
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "येशुना पुनरागमनस्य चिह्नानि"। नहि। १ वदन्तु प्रार्थनां च कुर्वन्तु: प्रियः अब्बा स्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: सर्वे बालकाः प्रभुना येशुमसीहस्य आगमनस्य चिह्नानि अवगत्य सजगाः सावधानाः च भवन्तु शेषं समयं पृथिव्यां व्यतीतव्यम्! आमेन् ।
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
♥♥♥ येशुना आगमनस्य चिह्नानि ♥♥♥♥
[मत्ती २४:३] यदा येशुः जैतुनपर्वते उपविष्टः आसीत् तदा तस्य शिष्याः एकान्ते अवदन्, “अस्मान् कथयतु, एतानि कदा भविष्यन्ति? तव आगमनस्य युगान्तस्य च किं लक्षणम् । " " .
1. नमः
पृच्छतु: शकुन इति किम् ?
उत्तरम्: " " . शकुनम् "किमपि भवितुं पूर्वं यत् चिह्नं दृश्यते तत् → शगुनम् इति उच्यते!
पृच्छतु: चिह्नानि कानि सन्ति ?
उत्तरम्: " " . मेगा "इदं चिह्नम्। किमपि घटितुं पूर्वं पूर्वमेव वक्ष्यामि;" शिरः "आरम्भ इत्यर्थः" इति ।
【 ९. नमो नमः 】वस्तूनाम् आरम्भं ज्ञातुं भविष्ये किं भविष्यति इति पूर्वं ज्ञातुं।
पृच्छतु: येशुना आगमनस्य जगतः अन्त्यस्य च कानि चिह्नानि सन्ति?
उत्तरम्: येशुः उत्तरं दत्तवान्। "सावधानं भवन्तु यत् कोऽपि युष्मान् न वञ्चयति। यतः बहवः मम नाम्ना आगमिष्यन्ति, 'अहं ख्रीष्टः' इति वदन्तः, ते च बहवः वञ्चयिष्यन्ति। यदा च यूयं युद्धानि युद्धानि च अफवाः शृण्वन्ति तदा मा भयभीताः भवेयुः, एतेषां कृते वस्तूनि आवश्यकानि, . केवलं अन्त्यः अद्यापि न आगतः इति एव . सन्दर्भ (मत्ती २४:४-६) २.
2. जगतः अन्ते (पूर्वम्) आपदाः .
पृच्छतु: अन्त्यः अद्यापि न आगतः ( अग्रतः ) →का विपत्तिः ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
【 ९. आपदस्य आरम्भः 】 २.
----( उत्पादनस्य कष्टानि )---- ९.
पृच्छतु: उत्पादनस्य का कठिनता ?
उत्तरम्: " " . उत्पादनस्य कष्टानि "गर्भिणीयाः शिशुं प्रसवस्य दुःखदं दुःखात्मकं च प्रक्रियां निर्दिशति।"
पृच्छतु: आपदारम्भः →का विपदाः सन्ति ?
उत्तरम्: विस्तृतं व्याख्यानं अधः
(1)युद्ध →
(2) दुर्भिक्ष →
(3) भूकम्प →
(4)प्लेग →
नोटः- युद्धम् →जनाः जनानां विरुद्धं उत्तिष्ठन्ति, राज्यं च राज्यस्य विरुद्धं बहुषु स्थानेषु दुर्भिक्षाः भूकम्पाः च भविष्यन्ति। एतत् सर्वं विपत्तिः (आपदः: मूलग्रन्थः अस्ति उत्पादनस्य कष्टानि ) ९. आरम्भः . सन्दर्भः (मत्ती २४:७-८) तथा लूका २१:११।
(5)मिथ्या पैगम्बर →
(6)मिथ्या ख्रीष्ट →
नोटः- मिथ्या ख्रीष्टः →यतो हि मम नाम्ना बहवः आगमिष्यन्ति, ‘अहं ख्रीष्टः’ इति वदन्तः, ते बहवः वञ्चयिष्यन्ति। मत्ती अध्यायः २४ श्लोकः ५ पश्यन्तु;
मिथ्या भविष्यद्वादिः →बहवः मिथ्याभविष्यद्वादिनाः उत्थाय बहवः जनान् वञ्चितवन्तः। सन्दर्भ (मत्ती २४:११) २.
(7) भयङ्करदिनानि भविष्यन्ति →
२ तीमुथियुसः अध्यायः ३:१ भवद्भिः ज्ञातव्यं यत् अन्तिमेषु दिनेषु विपत्तयः आगमिष्यन्ति।
टीका: ख्रीष्टियानः प्रभुनाम्ना सत्यं सुसमाचारं प्रचारयन्ति-लोकेन द्वेष्यमाणाः, मिथ्याभविष्यद्वादिभिः धार्मिकाधिकारिभिः च फ्रेमकृताः → तस्मिन् समये जनाः भवन्तं विपत्तौ स्थापयन्ति, भवन्तं च मारयिष्यन्ति, मम नामस्य कृते च भवन्तः सर्वैः जनाभिः पीडिताः भविष्यन्ति घृणा। तस्मिन् समये बहवः पतन्ति, ते च परस्परं द्रोहं करिष्यन्ति, परस्परं द्वेष्टि च करिष्यन्ति सन्दर्भः (मत्ती २४:९-१०)
(८) अन्त्यपर्यन्तं सहसे चेत् त्राता भविष्यति →
अनियमवृद्ध्या एव बहूनां जनानां प्रेम क्रमेण शीतं भवति । यः तु अन्त्यपर्यन्तं सहते सः त्राता भविष्यति . सन्दर्भ (मत्ती २४:१२-१३) १.
टीका: ये ख्रीष्टियानाः अन्तिमेषु दिनेषु प्रवासं कुर्वन्ति वा सत्यं सुसमाचारं प्रचारयन्ति → ते जगति द्वेष्यन्ते, मिथ्याभविष्यद्वादिभिः मिथ्याभ्रातृभिः च ढालिताः भविष्यन्ति, बहवः क्लेशाः च अनुभविष्यन्ति → भवतः मातापितरौ, भ्रातरौ, बन्धुजनाः, मित्राणि च अपि भवन्तं अधिकारिणः परिणमयिष्यन्ति त्वं च तेभ्यः द्रोहं प्राप्स्यसि हतः। मम नाम्ना सर्वैः द्वेष्यते तथापि शिरसि केशोऽपि न नष्टः भविष्यति । यदि धैर्यं तिष्ठसि तर्हि आत्मानं रक्षिष्यसि । . "सन्दर्भः (लूका २१:१६-१९)
(९) सुसमाचारः सम्पूर्णे जगति प्रचारितः भवति, यावत् अन्त्यः न आगतः
【 ९. स्वर्गस्य सुसमाचारः 】एतत् स्वर्गराज्यस्य सुसमाचारः सम्पूर्णे जगति प्रचारितः भविष्यति, सर्वेषां राष्ट्राणां साक्षी भविष्यति, अथ अन्त्यः आगच्छति . "सन्दर्भः (मत्ती २४:१४)
【 ९. शाश्वतं सुसमाचारम् 】अहं च अन्यं दूतं वायुतले उड्डीयमानं दृष्टवान्, यस्य समीपे पृथिव्यां निवसतां सर्वेभ्यः राष्ट्रेभ्यः, गोत्रेभ्यः, भाषाभ्यः, जनानां च प्रचारार्थं अनन्तसुसमाचारः आसीत्। सः उच्चैः उद्घोषितवान् यत् "ईश्वरस्य भयं कुरुत, तस्य महिमा च कुरुत! यतः तस्य न्यायस्य समयः आगतः। यः स्वर्गं पृथिवीं च, समुद्रं, जलस्रोतान् च निर्मितवान्, तस्य भजस्व सन्दर्भ (प्रकाशितवाक्य 14:6-7)।
(१०) यावत् बहिःस्थानां कृते तिथिः समाप्तः न भवति
पृच्छतु: यावत् अन्यजातीयानां कालः न सिद्धः तावत् तस्य किं अर्थः?
उत्तरम्: " " . पूर्ण "अन्तस्य अर्थः अस्ति। यरुशलेमम् अन्यजातीयैः पदातिकृतम्, यथा पर्वतस्य मन्दिरं अन्यजातीयैः मूर्तिपूजकैः च आक्रान्तम्। यावत् कालस्य अन्त्यपर्यन्तं यदा अन्यजातीयैः मन्दिरं पदाति → ते पतिष्यन्ति खड्गं गृहीत्वा सर्वेषु राष्ट्रेषु बद्धाः भविष्यन्ति। यावत् अन्यजातीयानां कालः पूर्णः न भवति . "सन्दर्भः (लूका २१:२४)
(११) यावत् बहिःस्थानां संख्या पूर्णा न भवति तावत् प्रतीक्ष्यताम्
पृच्छतु: अन्यजातीयानां पूर्णतां प्रतीक्षमाणस्य किं अर्थः?
उत्तरम्: अन्यजातीय ( पत्रम् )सुसमाचारम् त्राता भवतु सङ्ख्या पूरिता अस्ति;( मा विश्वासं कुरु ) सुसमाचारस्य च संख्या वर्धिता → सर्वे इस्राएलः उद्धारितः → भ्रातरः, अहं न इच्छामि यत् भवन्तः अस्मात् रहस्यात् अनभिज्ञाः भवेयुः (मा भूत् भवन्तः बुद्धिमन्तः इति मन्यन्ते), यत् इस्राएलीजनाः किञ्चित् कठोरहृदयाः सन्ति यावत् अन्यजातीयानां संख्या पूर्णा न भवति . तदा सर्वे इस्राएलाः उद्धारं प्राप्नुयुः . यथा लिखितम् अस्ति यत्, “याकूबस्य गृहस्य सर्वं पापं हर्तुं सियोनतः एकः त्राता निर्गमिष्यति।” (रोमियो ११:२५-२७)
(12) भृत्यत्वेन हतो भूत्वा संख्यां पूर्णं करोति
पृच्छतु: ( हतः ) के जनाः संख्यां मिलन्ति ?
उत्तरम्: तात्पर्यम् अस्ति यत् येशुनाम्नः कृते सुसमाचारं प्रचारयन्ति स्म, सत्यं च समर्थयन्ति स्म, तेषां संख्या तेषां कृते पीडितः, हता च → यदा अहं पञ्चममुद्रां उद्घाटितवान् तदा अहं वेदीया अधः केचन जनान् दृष्टवान् ये परमेश्वरस्य वचनस्य कृते मारिताः आसन् तथा च तेषां साक्ष्यं कृत्वा उच्चैः आक्रोशितवान्, "हे भगवन्, पवित्रं सत्यं च, यावत् त्वं पृथिव्यां निवसतां जनानां न्यायं न करोषि, अस्माकं रक्तस्य प्रतिशोधं च न करोषि?" किञ्चित्कालं विश्रामं कर्तुं, २. तेषां सहभृत्यानां भ्रातृणां च तेषां सदृशं वधं प्रतीक्षन्ते येन संख्या पूर्णा भवेत् . सन्दर्भ (प्रकाशितवाक्य ६:९-११) १.
सुसमाचारस्य प्रतिलेखसाझेदारी, परमेश्वरस्य आत्मायाः कार्यकर्तारः, भ्राता वाङ्ग * युन्, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्, अन्ये च सहकर्मिणः येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च। ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्रम् : प्रभु येशु, अहं इच्छामि यत् भवान् आगच्छतु!
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलिताः भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्
२०२२-०६-०३