ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यम् १६, श्लोकः ४ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: तृतीयः दूतः स्वकटोरा नद्यः स्त्रोतेषु च पातयित्वा जलं रक्तं जातम्।
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "तृतीयः दूतः कटोराम् पातयति"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: तृतीयस्य दूतस्य विपत्तिं सर्वे बालकाः अवगच्छन्तु यः कटोरां नद्यः जलस्रोतेषु च स्थापयति स्म .
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
तृतीयः दूतः कटोराम् अपातयत्
(1) कटोरा नद्यः स्त्रोतेषु च पातयेत्
प्रकाशितवाक्य【अध्यायः १६ श्लोक ४】
तृतीयः दूतः नद्यः जलस्रोतेषु च स्वकटोरा पातयतु , जलं रक्तं भवति।
(2)जलं भवति रक्त
पृच्छतु: किं जलं रक्तरूपेण परिणतम् ?
उत्तरम्: नदीजलं रक्तं परिणतम् .
(3)एतत् पिबन्ति रक्त
पृच्छतु: जलस्य किम् अर्थः ?
उत्तरम्: " " . बहूनि जलम् "इदं बहुजनानाम्, बहुजनानाम्, अनेकानाम् राष्ट्राणां, बहुदिशानां बहवः जनानां प्रतीकं भवति, यत् तेषां बहवः जनाः निर्दिशति ये ख्रीष्टियानानां उत्पीडनं कृतवन्तः, सन्तानाम्, भविष्यद्वादिनां च रक्तं पातयन्ति स्म।"
अहं जलस्य उपरि दूतः श्रुतवान् यत्, “हे पवित्रः यः आसीत्, अस्ति च, त्वं स्वविवेके न्याय्यः असि; ते संतानां भविष्यद्वादिनां च रक्तं पातयन्ति, अधुना भवन्तः तान् रक्तं पिबितुं ददति ; ” तदा अहं वेदीतः एकां वाणीं श्रुतवान् यत्, “आम्, सर्वशक्तिमान् परमेश्वर, तव न्यायाः धार्मिकाः सन्ति!” निशथ! "सन्दर्भः (प्रकाशितवाक्यम् १६:५-७)
सुसमाचारस्य प्रतिलेखसाझेदारी, परमेश्वरस्य आत्मायाः कार्यकर्तारः, भ्राता वाङ्ग*युन, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्, अन्ये च सहकर्मचारिणः, येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च . ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्रम् : अद्भुत अनुग्रह
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - चर्च of lord jesus christ -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलितं भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयं अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्