ईश्वरस्य परिवारे मम प्रियभ्रातृभगिनीभ्यः शान्तिः भवतु! आमेन्
प्रकाशितवाक्यस्य ८ अध्यायस्य श्लोकाः ८-९ यावत् बाइबिलम् उद्घाट्य एकत्र पठामः: द्वितीयः दूतः तुरहीवादितवान्, तप्तवह्निवत् महान् पर्वतः समुद्रे क्षिप्तः, समुद्रस्य तृतीयभागः रक्तरूपेण परिणतः, समुद्रे स्थितानां जीवानां तृतीयभागः मृतः, नावानां तृतीयभागः नष्टः अभवत् .
अद्य वयं मिलित्वा अध्ययनं करिष्यामः, साझेदारी करिष्यामः, भागं च करिष्यामः "द्वितीयः दूतः स्वस्य तुरही ध्वनयति"। प्रार्थना: प्रिय अब्बा, पवित्रस्वर्गीयपिता, अस्माकं प्रभुः येशुमसीह, धन्यवादः यत् पवित्र आत्मा अस्माकं समीपे सर्वदा अस्ति! आमेन् । धन्यवादः भगवन् ! एकः सद्गुणी स्त्री【 चर्च 】कार्यकर्तारः प्रेषयतु, तेषां हस्तेषु लिखितेन सत्यवचनेन, यत् अस्माकं मोक्षस्य, महिमास्य, अस्माकं शरीरस्य मोक्षस्य च सुसमाचारः अस्ति। अस्माकं आध्यात्मिकजीवनं समृद्धं कर्तुं दूरतः आकाशात् भोजनं परिवहनं भवति, अस्माकं कृते यथासमये आपूर्तिः भवति! आमेन् । प्रभुं येशुं प्रार्थयन्तु यत् सः अस्माकं आत्मानां नेत्राणि निरन्तरं प्रकाशयतु तथा च बाइबिलस्य अवगमनाय अस्माकं मनः उद्घाटयतु येन वयं आध्यात्मिकसत्यं श्रोतुं द्रष्टुं च शक्नुमः: सर्वे बालकाः अवगच्छन्तु यत् यदा द्वितीयः दूतः स्वस्य तुरहीवादनं कृतवान् तदा अग्निना प्रज्वलितः महान् पर्वतः समुद्रे क्षिप्तः। .
उपर्युक्ताः प्रार्थनाः, याचनाः, अन्तर्यामीः, धन्यवादाः, आशीर्वादाः च! अहं अस्माकं प्रभुना येशुमसीहस्य नाम्ना एतत् पृच्छामि! आमेन्
द्वितीयः दूतः तुरहीम् वादयति
प्रकाशितवाक्यम् [८:८-९] । द्वितीयः दूतः तुरहीम् वादयति , तत्र अस्ति समुद्रे क्षिप्तः ज्वलितः पर्वतः इव ;
(1)दह्यमानः पर्वतः
पृच्छतु: दह्यमानः पर्वतः किम् ?
उत्तरम्: " " . दह्यमानाः पर्वताः "इदं ज्वालामुखीं निर्दिशति। यदि समुद्रे क्षिप्तं भवति तर्हि समुद्रे ज्वालामुख्याः लावाजलप्रपातः भविष्यति।"
(2)रक्तरूपेण परिणमति
पृच्छतु: किं रक्तं भवति ?
उत्तरम्: समुद्रे ज्वालामुखीभ्यः लवः उद्भूतः, समुद्रे जलस्य तृतीयभागः रक्तरक्तः अभवत् ।
(3) समुद्रे जीवाः मृताः
पृच्छतु: समुद्रे कति जीवाः मृताः ?
उत्तरम्: समुद्रे स्थितानां जीवानां तृतीयभागः मृतः ।
(4)पोतं भग्नं भवति
पृच्छतु: पोतस्य कियत् क्षतिः अभवत् ?
उत्तरम्: पोतस्य तृतीयभागः क्षतिग्रस्तः अभवत् ।
सुसमाचारस्य प्रतिलेखसाझेदारी, परमेश्वरस्य आत्मायाः कार्यकर्तारः, भ्राता वाङ्ग*युन, भगिनी लियू, भगिनी झेङ्ग, भ्राता सेन्, अन्ये च सहकर्मचारिणः येशुमसीहस्य चर्चस्य सुसमाचारकार्यस्य समर्थनं कुर्वन्ति, एकत्र कार्यं कुर्वन्ति च। ते येशुमसीहस्य सुसमाचारं प्रचारयन्ति, सुसमाचारः यः जनान् उद्धारं, महिमाम्, तेषां शरीरं च मोचयितुं च अनुमतिं ददाति! आमेन्
स्तोत्र : प्रभु ! वयम् अत्र स्मः
भवतः ब्राउजरेण अन्वेषणार्थं अधिकान् भ्रातृभगिनीनां स्वागतं कुर्वन्तु - प्रभु येशुमसीहस्य चर्चः -क्लिक् कुर्वन्तु डाउनलोड करें।संग्रहण करें अस्माभिः सह सम्मिलितं भवन्तु, येशुमसीहस्य सुसमाचारस्य प्रचारार्थं च मिलित्वा कार्यं कुर्वन्तु।
QQ 2029296379 या 869026782 पर सम्पर्क करें
अस्तु! अद्य वयम् अत्र अध्ययनं कृतवन्तः, संवादं कृतवन्तः, साझां कृतवन्तः च। आमेन्