सर्वेषां भ्रातृभगिनीभ्यः शान्तिः भवतु!
अद्य वयं साहचर्यस्य अध्ययनं कुर्वन्तः "पुनरुत्थानम्" च साझां कुर्मः।
व्याख्यानम् २; येशुमसीहः मृतात् पुनरुत्थापितः अस् माकं पुनर्जन्म च
वयं बाइबिलम् १ पत्रुसः अध्यायः १:३-५ यावत् उद्घाटितवन्तः, वयं च मिलित्वा पठामः: अस्माकं प्रभुः येशुमसीहस्य परमेश्वरः पिता च धन्यः भवतु तस्य महतीं दयायाः अनुसारं सः तं येशुमसीहस्य माध्यमेन मृतात् पुनरुत्थापितवान् , अस्मान् दत्तवान् नवजन्मं जीवन्तं आशां कृत्वा अविनाशी, अविनाशी, अविनाशी च उत्तराधिकारः, स्वर्गे युष्माकं कृते आरक्षितः। यूयं ये विश् वासेन परमेश् वरस् य सामर्थ् येन रक्षिताः सन्ति, ते अन्तिमेषु दिनेषु प्रकटितुं सज्जीकृतं मोक्षं प्राप्नुयुः।
1. येशुमसीहः मृतात् पुनरुत्थानं कृत्वा अस्मान् पुनर्जन्मम् अयच्छत्
पृच्छतु: यः मयि जीवति विश्वासं करोति सः कदापि न म्रियते। किं भवन्तः एतत् विश्वसन्ति?येशुः एतत् वदन् किम् अभिप्रेतवान्?
मनुष्याणां हि एकवारं मृत्योः नियतम्, तदनन्तरं न्यायो भवति इति अपि शास्त्रे उक्तम्। इब्रानी ९.२७
उत्तरम् :पुनर्जन्मः ख्रीष्टस्य जीवनं धारयतु, सः नूतनः मनुष्यः कदापि न म्रियते। आमेन् !
त्वं पुनर्जन्मं भवितव्यम्
यथा प्रभुः येशुः अवदत् यत् भवतः पुनर्जन्मः भवितुमर्हति, मा आश्चर्यं कुरु। योहनः ३:७ सन्दर्भः
येशुमसीहः मृतात् पुनरुत्थितः!पुनर्जन्म → → वयम्:
१ जलात् आत्मा च जातः - योहनः ३:५२ सुसमाचारस्य सत्यात् जातः - १ कोरिन्थियों ४:१५ तथा याकूब १.१८
३ ईश्वरस्य जातः - योहनः १;१२-१३
पृच्छतु : आदमस्य जन्म?येशुमसीहस्य जन्मनः?
किं भेदः ?
उत्तरम् :अधः विस्तृतं व्याख्यानम्
(१) आदमः रजः निर्मितः आसीत् --उत्पत्तिः २:७
आदमः आत्मा (आत्मा: अथवा मांसं) सह जीवितः व्यक्तिः अभवत्--१ कोरिन्थियों १५:४५→→तस्य प्रजायमानाः सन्तानाः सृष्टास्तथा मांसं पृथिवी च |
(2)अन्तिम आदम येशुः
→→इदं वचनं मांसं कृतम्--योहन् १:१४;आदौ वचनम् आसीत्, वचनं च परमेश्वरेण सह आसीत्, वचनं च परमेश्वरः आसीत् - योहनः १:१-२
→ईश्वरः मांसः अभवत्;
परमेश्वरस्य आत्मा--योहन् ४:२४
→आत्मा मांसं आध्यात्मिकं च अभवत्;
अतः येशुः पितुः जातः - इब्रानी १:५ पश्यन्तु।
येशुमसीहः मृतात् पुनरुत्थापितः → अस्मान् पुनः जनयति आमेन्!वयं पुनर्जन्म ( नवागतः )। तस्य शरीरस्य सदस्याः (केचन प्राचीनाः ग्रन्थाः अत्र योजयन्ति: तस्य अस्थिः तस्य मांसं च)। इफिसी ५:३० सन्दर्भः
(३) आदमः अदन-उद्याने अनुबन्धं भङ्गं कृतवान् - उत्पत्तिः अध्यायः २, ३ च पश्यन्तुआदमः नियमं भङ्ग्य पापं कृतवान् → पापाय विक्रीतवान्।
आदमस्य वंशजाः वयं मांसे आसन् तदा अपि पापाय विक्रीताः आसन् - रोमियो ७:१४ पश्यन्तु
पापस्य वेतनं मृत्युः एव - रोमियो ६:२३ पश्यन्तु
यथा एकेन मनुष्येण पापं जगति प्रविष्टम्, पापेन मृत्युः आगतः, तथैव सर्वेषां पापं कृत्वा सर्वेषां मृत्युः आगतः। रोमियो ५१:१२
आदमे सर्वे म्रियन्ते १ कोरिन्थियों १५:२२
→अतः सर्वेषां एकवारं मृत्योः नियतः अस्ति ---इब्रानी ९:२७ पश्यन्तु
→संस्थापकः आदमः रजः आसीत्, सः धूलिरूपेण पुनः आगमिष्यति - उत्पत्तिः ३:१९ पश्यन्तु
→अस्माकं पुरातनं मानवशरीरं आदमात् आगतं, तत् अपि रजः अस्ति, पुनः रजः भविष्यति।
(४) येशुः पापरहितः आसीत्, पापं न कृतवान्
न पापम्भवन्तः जानन्ति यत् भगवान् मनुष्यस्य पापं हर्तुं प्रकटितः, परन्तु तस्मिन् पापं नास्ति। १ योहन ३:५
न अपराधः
न पापं कृतवान्, न च तस्य मुखस्य वञ्चना आसीत्। १ पत्रुस २:२२यतः अस्माकं महापुरोहितः अस्माकं दुर्बलतायाः सहानुभूतिम् अशक्तः नास्ति। सः अस्माकं इव प्रत्येकं बिन्दौ प्रलोभितः आसीत्, तथापि पापं विना। इब्रानियों ४:१५
2. येशुमसीहः मृतात् पुनरुत्थापितः
→→पुनर्जाताः पुत्राः पापाः न पापाः
१ योहनः ३:९ मध्ये बाइबिलम् उद्घाटयामः, तत् परिवर्त्य एकत्र पठामः:यः कश्चित् परमेश् वरात् जातः सः पापं न करोति, यतः परमेश् वरस् य वचनं तस्मिन् वसति, सः पापं कर्तुं न शक्नोति, यतः सः परमेश् वरस् य जातः।
पृच्छतु :येशुः पुनरुत्थापितः→पुनर्जन्मानां नवजनानाम् अद्यापि पापाः सन्ति वा?उत्तरम् : न दोषी
पृच्छतु :पुनर्जाताः ख्रीष्टियानः पापं कर्तुं शक्नुवन्ति वा?उत्तरम् :पुनर्जन्म( नवागतः ) अपराधं न करिष्यति
पृच्छतु :किमर्थम्?उत्तरम् :अधः विस्तृतं व्याख्यानम्
(१) ईश्वरजातः यः कश्चित् →→ (नवागतः) २.
१ पापं मा कुरुत--१ योहन ३:९२ भवन्तः पापं न करिष्यन्ति--१ योहन ५:१८
३ सः अपि पापं कर्तुं न शक्नोति--१ योहनः ३:९
(पुनर्जन्मिताः नवीनाः जनाः, भवन्तः किमर्थं पापं न कुर्वन्ति? परमेश्वरः बाइबिलस्य माध्यमेन वदिष्यति! भवतः वक्तुं वा संशयस्य वा आवश्यकता नास्ति, यतः भवन्तः वदन्ति एव त्रुटयः करिष्यन्ति। यावत् भवन्तः आध्यात्मिकार्थे विश्वासं कुर्वन्ति परमेश्वरस्य वचनं, निम्नलिखित बाइबिल श्लोकाः उत्तरं दास्यन्ति: )
४ यतः परमेश्वरस्य वचनं तस्मिन् तिष्ठति, तस्मात् सः पापं कर्तुं न शक्नोति १ योहनः ३:९5 यतः सः परमेश् वरात् जातः--1 योहनः 3:9
(ईश्वरात् जातः प्रत्येकः नूतनः मनुष्यः ख्रीष्टे निवसति, युष्माकं हृदयेषु स्वर्गस्थानेषु च ख्रीष्टेन सह उपविष्टः अस्ति। अब्बा! पितुः परमेश्वरस्य दक्षिणहस्तः। आमेन्!)
6 यः कश्चित् तस्मिन् तिष्ठति सः पापं न करोति योहनः - यहोशू 3:6
7 यदि आत्मा युष्मासु निवसति तर्हि यूयं मांसस्य न अपितु आत्मायाः सन्ति - रोमियो 8:9
८ यतः त्वं (वृद्धः) मृतः असि, त्वं ( नवागतः )’s जीवनं ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति--कोलोस्सी ३:३
9 सः अस्मान् (नवपुरुषान्) उत्थापयित्वा ख्रीष्टेन येशुना सह स्वर्गस्थानेषु एकत्र उपविष्टवान् - इफिसियों 2:6
१० शरीरं वप्यते ( पार्थिवः ), यत् पुनरुत्थितं भवति तत् आध्यात्मिकशरीरम् ( आध्यात्मिक ). यदि भौतिकशरीरम् अस्ति तर्हि आध्यात्मिकशरीरम् अपि अवश्यं भवितुमर्हति। १ कोरिन्थियों १५:४४
११ सः नूतनः सृष्टिः अस्ति--२ कोरिन्थियों ५:१७ पश्यन्तु
१२ ईश्वरस्य जातः ( नवागतः ) न दृश्यते - २ कोरिन्थियों ४:१६-१८ पश्यन्तु
सूचना: प्रेरितः पौलुसः २ कोरिन्थियों ४:१८ मध्ये अवदत् →यतो हि वयं तस्य विषये चिन्तां न कुर्मः अवलोकनम् "त्वां पश्यामि( वृद्धः) २. , किन्तु परिचर्यास्थानम्" । अवलोकनम् "असमेत( नवागतः ); यतः नेत्राणि द्रष्टुं शक्नुवन्ति ( वृद्धः पुरुषः ), तत् मांसं यत् आदमात् जातं मांसस्य च अस्ति मूलतः रजः, सः च वर्षशतानन्तरं पुनः रजः गमिष्यति .
प्रश्नः- अस्माकं पुनर्जन्मितः नूतनः पुरुषः कुत्र अस्ति ?उत्तरम् : अधः विस्तृतं व्याख्यानम्
अदृश्यं च ( नवागतः )ऊनीवस्त्रम् ! यथा पूर्वं विस्तरेण उक्तम् : येशुमसीहः मृतात् पुनरुत्थापितः पुनर्जन्म च अभवत् ( नवागतः )। यतः मम आन्तरिकार्थानुसारं (मूलग्रन्थः मनुष्यः अस्ति) → यः अदृश्यः व्यक्तिः भवतः हृदयेषु निवसति सः पुनर्जन्मितः नूतनः मनुष्यः अस्ति तथा च सः आध्यात्मिकः शरीरः अस्ति नग्ननेत्रम्।आध्यात्मिकशरीरं जीवनेन सह प्रथमं स्वर्गे जीवनवृक्षेण सह, येशुना सह सम्बद्धम् अस्ति ख्रीष्टस्य जीवनं, जीवनस्य आध्यात्मिकभोजनं खादतु, जीवनस्य वसन्तस्य जीवन्तं जलं पिबन्तु, ख्रीष्टे दिने दिने नवीनीकरणं कुर्वन्तु, ख्रीष्टस्य पूर्णतायाः कदम्बेन पूर्णः मनुष्यरूपेण वर्धन्ते आगच्छतु यदा सः पुनः आगमिष्यति तदा पुनर्जन्मः नूतनः मनुष्यः प्रकाशितः भविष्यति च प्रकाशितः भविष्यति → अधिकं सुन्दरं पुनरुत्थानम्! आमेन् । यथा भृङ्गः स्वस्य छत्रे "राज्ञी-मक्षिका" उत्पादयति, तथैव एषा "राज्ञी-मक्षिका" अन्यभृङ्गाणाम् अपेक्षया बृहत्तरं, स्थूलतरं च भवति । अस्माकं नूतनः मनुष्यः ख्रीष्टे अपि तथैव अस्ति सः पुनरुत्थापितः भविष्यति, सहस्राब्दस्य पूर्वं च सहस्रवर्षपर्यन्तं राज्यं करिष्यति। आमेन् ।
यः कोऽपि विश्वासी सत्यस्य वचनं पश्यति, शृणोति, अवगच्छति च, सः अस्माभिः सह सम्मिलितुं चयनं करिष्यति "प्रभु येशुमसीहे चर्चः"। पवित्रात्मनः उपस्थितिः सच्चिदानन्दस्य सुसमाचारस्य प्रचारं च कुर्वती एकः कलीसिया। यतः ते बुद्धिमान् कुमारिकाः सन्ति, येषां हस्तेषु दीपाः सन्ति, पात्रेषु च तैलं सज्जीकृतम् अस्ति, सुसमाचारस्य यथार्थं सिद्धान्तं अवगच्छन्ति, सत्यं सिद्धान्तं धारयन्ति, पुनर्जन्मप्राप्तं नवपुरुषं च अवगच्छन्ति । यथा १४४,००० जनाः मेषस्य अनुसरणं कुर्वन्ति। आमेन् !
अनेकाः कलीसियाः सन्ति ये बाइबिलम् अपि उपदिशन्ति, यथा लौदीकिया-मण्डली, केषुचित् चर्चेषु पवित्रात्मनः उपस्थितिः नास्ति तथा च सुसमाचारस्य यथार्थसिद्धान्तस्य प्रचारं न कुर्वन्ति एतेन बहवः भ्रातरः भगिन्यः च तत्र उपविश्य शृण्वन्ति प्रतिसप्ताहं, ते च किं शृण्वन्ति इति अवगन्तुं न शक्नुवन्ति। अतः प्रभुः येशुः तान् लौदीकियासदृशान् मण्डपान् भर्त्सितवान् → भवान् अवदत्- अहं धनिकः, धनं प्राप्तवान्, किमपि आवश्यकं नास्ति, किन्तु अहं न जानामि यत् भवान् कृपणः, कृपणः, दरिद्रः, अन्धः, नग्नः च असि। अहं युष्मान् आग्रहं करोमि यत् भवन्तः अग्नौ परिष्कृतं सुवर्णं क्रीणन्तु, येन भवन्तः धनिनः भवेयुः, येन भवन्तः न उदघाटिताः भवेयुः, तेन नेत्रबिन्दवः च क्रीणन्तु, येन भवन्तः पश्यन्ति। प्रकाशितवाक्यम् ३:१७-१८अतः, भवन्तः अवगच्छन्ति वा ?
सचेत: यस्य कर्णाः सन्ति, सः शृणुत!
ये जनाः पवित्रात्मनः नेतृत्वं कुर्वन्ति ते तत् श्रुत्वा एव तत् अवगमिष्यन्ति, परन्तु केचन जनाः तत् श्रुत्वा अपि तत् न अवगच्छन्ति यत् एतत् किमर्थम् । अत्र जनाः अपि सन्ति ये हठिनः भूत्वा सत्यमार्गस्य प्रतिरोधं कुर्वन्ति, सच्चिदानन्दमार्गं नाशयन्ति, अन्ते च ते येशुं परमेश्वरस्य सन्तानान् च द्रोहं करिष्यन्ति।अतः यदि कश्चित् अस्ति यः न अवगच्छति तर्हि सः विनयेन ईश्वरं प्रार्थयेत्, अन्वेष्टुम् अर्हति, ततः यः ठोकति, तस्य द्वारं उद्घाटितं भविष्यति; आमेन्
परन्तु भवन्तः सत्यमार्गस्य प्रतिरोधं कृत्वा सत्यं प्रेम्णः हृदयं न प्राप्नुयुः। अन्यथा ईश्वरः तस्मै गलतहृदयं दत्त्वा असत्यं विश्वासयितुं प्रेरयिष्यति। सन्दर्भः २ थेस्सलोनिकी २:११
एतादृशाः जनाः पुनर्जन्मं ख्रीष्टस्य मोक्षं च कदापि न अवगमिष्यन्ति। किं भवन्तः तत् विश्वसन्ति वा न वा ?
(२) यः कश्चित् अपराधं करोति →→ (इति वृद्धः) २.
पृच्छतु : केचन चर्चाः उपदिशन्ति यत्...पुनर्जन्मिताः जनाः अद्यापि पापं कर्तुं शक्नुवन्ति?उत्तरम् : मानवदर्शनेन सह मा वदतु;
१ ...यः पापं करोति सः तं न दृष्टवान् - १ योहन् ३:६
टीका: यः कश्चित् तस्मिन् तिष्ठति (मसीहेषु येशुमसीहस्य पुनरुत्थानात् पुनः जन्म प्राप्यमाणः नूतनः मनुष्यः) सः पापं न करोति सः तं न दृष्टवान् → किं भवन्तः बाइबिलग्रन्थं दृष्टवन्तः? बाइबिले परमेश्वरस्य वार्तालापः! येशुः अवदत्, "अहं यत् वचनं वदामि तत् आत् मा जीवनं च! किं यूयं तत् पश्यन्ति?"
२ यः कश्चित् पापं करोति...तत् न जानाति - १ योहनः ३:६
टीका: एतत् अनन्तजीवनम् अस्ति यत् भवन्तं, एकमात्रं सच्चिदानन्दं परमेश्वरं, येशुमसीहं च ज्ञातुं, यम् भवद्भिः प्रेषितम् - योहनः १७:३। केषुचित् इलेक्ट्रॉनिक-बाइबिलेषु एकः त्रुटिः अस्ति यत् "भवन्तं ज्ञातुम्, एकमात्रं सत्यं परमेश्वरं" इति अतिरिक्तशब्दः "एकः" अस्ति, परन्तु लिखित-बाइबिले टङ्कनदोषः नास्ति।अतः कृपया स्वयमेव पृच्छन्तु, किं भवन्तः प्रभुं येशुमसीहं जानन्ति? किं भवन्तः ख्रीष्टस्य मोक्षं अवगच्छन्ति? कथं ते चर्च सेवकाः भवन्तं उपदिशन्ति यत् सर्वे ये पुनरुत्थापिताः भवन्ति ( नवागतः ), किं त्वं अद्यापि दोषी भविष्यसि ? एवं उपदिशन्तः प्रचारकाणां विषये बाइबिलम् किं वदति → यः तस्मिन् तिष्ठति ( नवीनः अस्ति ), पापं मा कुरुत;
अतः, भवन्तः अवगच्छन्ति वा ?
३ प्रलोभनं मा कुरुत
टीका: मम बालकाः, अन्यैः मा प्रलोभिताः भवेयुः, अर्थात् भ्रमैः, सिद्धान्तैः च मा प्रलोभिताः भवेयुः; नवागतः न तु भवतः पुरातनशरीरे, भवतः पुरातनपापशरीरे, अपितु भवतः नूतनः मनुष्यः, यः ख्रीष्टे, स्वर्गे, न तु पृथिव्यां, अस्मासु निवसति। नवागतः नग्ननेत्रेण अदृश्यम् अस्ति"। आत्मा मनुष्य ", पवित्रात्मनः नवीकरणेन दिने दिने नवीनतां प्राप्य धर्माभ्यासेन मनुष्यः भव। अस्य अर्थः अस्ति यत् यः धर्मं करोति सः धार्मिकः एव, यथा प्रभुः धार्मिकः अस्ति। आमेन्अतः, भवन्तः स्पष्टतया अवगच्छन्ति वा ?
यस्तस्मिन् तिष्ठति न पापं करोति यः पापं करोति सः न तं दृष्टवान् न च ज्ञातवान्। मम बालकाः, मा प्रलोभिताः भवन्तु। धर्मं यः करोति स धर्मात्मा यथा भगवता धर्मात्मा। १ योहनः ३:६-७
3. दुष्टस्य हस्ते सर्वं जगत् शेते
ये पापं कुर्वन्ति ते पिशाचस्य
यः पापं करोति सः पिशाचस्य, पिशाचः आदौ पापं कृतवान्। ईश्वरस्य पुत्रः पिशाचस्य कार्याणि नाशयितुं प्रकटितः। १ योहनः ३:८
(सर्वे जगति जनाः, ये व्यवस्थायाः अधीनाः सन्ति, ये नियमं भङ्गयन्ति, पापं च कुर्वन्ति, पापिनः! ते सर्वे दुष्टस्य हस्ते शयिताः सन्ति। किं भवन्तः तत् विश्वसन्ति?)
वयं जानीमः यत् यः ईश्वरात् जातः सः कदापि पापं न करिष्यति; वयं जानीमः यत् वयं ईश्वरस्य स्मः, सर्वं जगत् दुष्टस्य सामर्थ्ये अस्ति। वयं इदमपि जानीमः यत् परमेश्वरस्य पुत्रः आगत्य अस्मान् बुद्धिं दत्तवान् यत् सः सत्यं ज्ञातुम् अर्हति, वयं च तस्मिन् सत्यं तस्य पुत्रे येशुमसीहे स्मः। एषः एव सच्चः ईश्वरः अनन्तजीवनं च। १ योहन ५:१८-२०
तृतीयव्याख्याने साझां कर्तव्यम् : "पुनरुत्थानम्" ३
सुसमाचारस्य प्रतिलेखः : १.
प्रभु येशुमसीहस्य चर्चः